पुच्छ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुच्छ, प्रसादे । इत्यमरटीकायां रायमुकुटधृत- धातुः ॥ (भ्वां-परं-अकं-सेट् ॥)

पुच्छः, पुं, क्ली, (पुच्छतीति । पुच्छ प्रसादे + अच् ।) लाङ्गूलम् । इत्यमरः । २ । ८ । ५० ॥ (यथा, देवी- भागवते । ५ । ७ । १६ । “खुरघातैस्तथा देवान् पुच्छस्य भ्रमणेन च । स जघान रुषाविष्टो महिषः परमाद्भुतः ॥”) पश्चाद्भागे, पुं, । इति मेदिनी । छे, ५ ॥ (यथा, महाभारते । ७ । ६ । २८ । “उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्य सर्व्वशः ॥”) लोमवल्लाङ्गूलेकलापे च, क्ली । इत्युणादिकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुच्छ पुं-नपुं।

मृगपुच्छः

समानार्थक:पुच्छ,लूमन्,लाङ्गूल

2।8।50।1।1

पुच्छोऽस्त्री लूमलाङ्गूले वालहस्तश्च वालधिः। त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि॥

 : केशवल्लाङ्गूलम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुच्छ¦ प्रसादे भ्वा॰ पर॰ अक॰ सेट्। पुच्छति अपुच्छीत् पुपुच्छरायमुकुटः।

पुच्छ¦ पु॰ न॰ अर्द्धर्च्चा॰। पुच्छ--अच्।

१ लाङ्गूले अमरः।

२ पश्चा-द्भागे न॰ मेदि॰

३ लोमवक्काङ्गूले

४ कलाषे च पु॰ उणादि॰बहुव्रीहौ एतदन्तात् ङीष् कवरपुच्छी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुच्छ¦ r. 1st cl. (पुच्छति) To err, to be careless or inattentive. भ्वा० पर० अक० सेट् |

पुच्छ¦ mn. (-च्छः-च्छं)
1. A tail, the tail, the hinder part.
2. A horse's tail.
3. The tail of the peacock.
4. Any hairy tail.
5. The end of anything. E. पुच्छ to be careless, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुच्छः [pucchḥ] च्छम् [ccham], च्छम् 1 A tail in general; पश्चात् पुच्छं वहति विपुलम् U.4.27.

A hairy tail.

A peacock's tail.

The hinder part.

The end of anything. -Comp. -अग्रम्, -मूलम् the tip of the tail. -कण्टकः a scorpion.-जाहम् the root of the tail.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुच्छ mn. ( ifc. f( आor ई). See. Pa1n2. 4-1 , 55 Va1rtt. 1-3 ) a tail , the hinder part AV. etc. etc.

पुच्छ m. last or extreme end (as of a year) S3a1n3khBr.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुच्छ न.
1. अगिन्वेदि की पूंछ, का.श्रौ.सू. 16.8.2० (तथा पुच्छं वितस्त्या), आप.श्रौ.सू. 16.17.1०ः14 (चयन), 2. सोमायाग के अन्तिम कृत्य (यज्ञपुच्छ)।

"https://sa.wiktionary.org/w/index.php?title=पुच्छ&oldid=500977" इत्यस्माद् प्रतिप्राप्तम्