पुञ्ज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुञ्जः, पुं, (पिञ्ज्यते पिञ्जयतीति वा । पिजि + अच् । पृषोदरादित्वात् साधुः ।) समूहः । राशिः । इत्यमरः । २ । ५ । ४२ ॥ (यथा, मार्कण्डेये । ८ । ८२ । “गृहीतपक्षिपुञ्जश्च शवमाल्यैरलङ्कतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुञ्ज पुं।

धान्यादिराशिः

समानार्थक:पुञ्ज,राशि,उत्कर,कूट

2।5।42।2।2

पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम्. स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुञ्ज¦ पु॰ षिजि--अच् पृषो॰। उन्नत्या पुमांसं जयति{??}-ड वा। राशौ चये अकरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुञ्ज¦ m. (-ञ्जः) A heap, a quantity, a collection. E. पुं man, जन् to be born, aff. ड; also पुङ्ग and पुञ्जि m. (-ञ्जिः).

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुञ्जः [puñjḥ], A heap, multitude, quantity, mass, collection; क्षीरोदवेलेव सफेनपुञ्जा Ku.7.26; प्रत्युद्गच्छति मूर्च्छति स्थिरतमः पुञ्जे निकुञ्जे प्रियः Gīt.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुञ्ज m. (mostly ifc. ; f( आ). )a heap , mass , quantity , multitude MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=पुञ्ज&oldid=305499" इत्यस्माद् प्रतिप्राप्तम्