पुट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुट, क चूर्णे । भासि । इति कविकल्पद्रुमः ॥ (चुरां-परं-चूर्णे सकं-भासि अकं-सेट् ।) क, पोटयति । भासि दीप्तौ । इति दुर्गादासः ॥

पुट, त् क संसर्गे । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां-परं-सकं-सेट् ।) पुटयति पुष्पं सूत्रेण जनः संसृजतीत्यर्थः । इति दुर्गादासः ॥

पुट, शि श्लेषे । इति कविकल्पद्रुमः ॥ (तुदां-कुटां- परं-अकं-सेट् ।) शि, पुटति अपुटीत् पुपोट । श्लेषः सम्बन्धीभावः । इति दुर्गादासः ॥

पुटम्, क्ली, (पुटतीति । पुट संश्लेषे + कः ।) जाती- फलम् । इति राजनिर्घण्टः ॥ उपर्य्यधोभावा- पन्नसंयुक्तमृदादिकपालद्वयरूपौषधपाकपात्रम् । धात्वादिमारणोपयुक्तान् पुटप्रकारानाह रस- प्रदीपे । “लोहादेरपुनर्भावस्तद्गुणत्वं गुणाढ्यता । सलिले तरणञ्चापि तत्सिद्धिः पुटनाद्भवेत् ॥ गम्भीरे विस्तृते कुण्डे द्विहस्ते चतुरस्रके । वनोपलसहस्रेण पूरिते पुटनौषधम् ॥ कोष्ठे रुद्धं प्रयत्नेन गोविष्ठोपरि धारयेत् । वनोपलसहस्रार्द्धं कोष्ठिकोपरि निःक्षिपेत् ॥ वह्निं विनिःक्षिपेत्तत्र महापुटमिति स्मृतम् ॥ १ ॥ कोष्ठं मूषा । गोविष्ठा गोइठा । इति महापुटम् ॥ सपादहस्तमानेन कुण्डे निम्ने तथायते । वनोपलसहस्रेण पूर्णमध्ये विधारयेत् ॥ पुठनद्रव्यसंयुक्तां कोष्ठिकां मुद्रितां मुखे । अधोऽर्द्धानि करण्डानि अर्द्धान्युपरि निःक्षिपेत् ॥ एतद्गजपुटं प्रोक्तं ख्यातं सर्व्वपुटोत्तमम् ॥ हस्तश्चतुर्व्विंशत्यङ्गुलप्रमाणः स सपादः तेन त्रिंशदङ्गुलप्रमाणेनेत्यर्थः । अतएवोक्तम् । साधारणो नराङ्गुल्या त्रिंशदङ्गुलको गजः ॥ इति गजपुटम् ॥ २ ॥ अरत्निमात्रके कुण्डे पुटं वाराहमुच्यते ॥ ३ ॥ वितस्तिमात्रके खाते कथितं कौक्कुटं पुटम् । ‘अरत्निस्तु निष्कनिष्ठेन मुष्टिना’ इत्यमरः । २ । ६ । ८६ ॥ निःसृतकनिष्ठया मुष्ट्योपलक्षितो हस्तोऽरत्निरित्यर्थः । षोडशाङ्गुलके खाते कस्यचित् कौक्कुटं पुटम् ॥ ४ ॥ यत् पुटं दीयते खाते ह्यष्टसंख्यैर्वनोपलैः । कपोतपुटमेतत्तु कथितं पुटपण्डितैः ॥ ५ ॥ गोष्ठान्तर्गोखुरक्षुण्णं शुष्कचूर्णितगोमयम् । गोवरं तत् समाख्यातं वरिष्ठं रससाधने ॥ बृहद्भाण्डस्थितैर्यन्त्रैर्गोवरैर्दीयते पुटम् । तद्गोवरपुटं प्रोक्तं भिषग्भिः सूतभस्मकृत् ॥ ६ ॥ बृहद्भाण्डे तुषैः पूर्णे मध्ये मूषां विधारयेत् । क्षिप्त्वाग्निं मुद्रयेद्भाण्डं तद्भाण्डपुटमुच्यते ॥” * ॥ इति भावप्रकाशे पूर्ब्बखण्डे २ भागः ॥

पुटः, पुं क्ली, (पुटतीति । पुट श्लेषे + कः ।) अश्व- खुरः । इति शब्दरत्नावली ॥

पुटः, त्रि, (पुट् + कः ।) आच्छादनम् । पत्रादि- रचितः पुष्पाद्याधारः । यथा, रघुः । २ । ६५ । “दुग्ध्वा पयः पत्रपुटे मदीयं पुत्त्रोपभुङ्क्ष्वेति तमादिदेश ॥” (यथा च मनौ । ६ । २८ । “ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् । प्रतिगृह्य पुटेनैव पाणिना सकलेन वा ॥”) मिथःसंश्लेषः । इति मुकुटः ॥ इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुट¦ दीप्तौ अक॰ चूर्णने सक॰ चुरा॰ उभ॰ सट्। पोटयति--ते पुषोट।

पुट¦ श्लेषे तु॰ कु॰ पर॰ सक॰ सेट्। पुटात अपुटीत् पुपोट।

पुट¦ संसर्गे अद॰ चु॰ उभ॰ सक॰ सेट्। पुटयति ते अपुपुटत् त।

पुट¦ न॰ पुट--क।

१ जातीफले राजनि॰

२ उपर्य्यघोभावापन्नेनमृदादिकपासद्वयेन गिर्मिते ओषधपाकषात्रभेदे च प॰[Page4351-a+ 38]

३ अ{??}क्षुरे पु॰ न॰ शब्दर॰।

४ मिथःसम्यन्थे

५ आच्छादगेचंपुटभेदनमित्यमरव्याख्यायां सुकुटः।

६ पत्त्रादिरचितेदुग्धादिपानपात्रे त्रि॰ (दोना) स्त्रियां ङीष्। औषधपाकपात्रप्रकारः भावप्र॰ उक्तो यथा(
“धात्वादिमारणोपयुक्तान् पुटप्रकारानाह रसप्र-दीपे
“लोहादेरपुनर्भावस्तद्गुणत्वं गुणाढ्यता स-लिले तरणञ्चापि तत्सिन्निः पुटनाद्भवेत्। गम्भीरे वि-स्तृते कुण्डे द्विहस्ते चतुरस्मके। वनोपणसहस्नेणपूरितं पुनरौषधम्। कीष्ठे रुद्धे प्रयत्नेन गोविष्ठोपरिधारयेत्। वनोपलसहस्रार्द्धं कोष्ठिकोपरि निःक्षि-पेत्। वह्निं विनिःक्षेपेत्तत्र महापुटमिति स्मृतम्”। कोष्ठं मृण्मूषा गोविष्ठा (गोइटा)। महापुटम्।
“सपादहस्तमानेन कुण्डे निम्ने तथायते। वनोपलसहस्नेणपूर्णे मध्ये विधारयेत्। पुटनद्रव्यसंयुक्तां कोष्ठिकांमुद्रितां मुखे। अथार्द्धानि करण्डानि अर्द्धान्धुपरिनिःक्षिपेत्। एतद्गजपुटं प्रोक्तं ख्यातं सर्वपुटोत्तमम्”। हस्तश्चतुर्भिंशत्यङ्गुलप्रभाखः स सपादः तेन त्रिंशदङ्गल-प्रमालेनेत्यर्थः अतएवोक्तम्
“साघारखनराङ्गुल्या त्रिंश-दङ्गलको गजः” इति गजपुटम्।
“अरत्निमात्रकेकुण्डे पुटं वाराहमुच्यते। वितस्तिमात्रके खाते कथितंकौक्वुटं पुटम्”। अरत्रिस्तु
“निष्कनिष्ठेन मुष्टिना” इत्य-मरः। निःसृतकनिष्टया मुष्ट्योपलक्षितो हस्तोऽरत्नि-रित्यर्थः।
“षोडशाङ्गुलके खाते कस्यचित् कौक्कुटंपुटम्। यत्पुटं दीयते खाते अष्टसंख्यैर्वनोपलैः। क-पोतपुटमेतत्तु कषितं पुटपण्डितैः। गोष्ठान्तर्गोस्वुरक्षुणंशुष्कं चूर्णितगोमयम्। गोवरं तत्समाख्यातं वरिषंरसलाधने। वृहद्भाण्डख्यितैर्यत्र गोवरैर्दीयते पुटम्। तद्गोवरपुटं प्रोक्तं भिषग्भिः सूतमखनि। वृहद्भाण्डेतुषैः पूर्णे मध्ये मूषां विधारयेत्। क्षिप्त्वाग्निं मुद्रयेत्भाण्डं तद्भाण्डं पुटमुच्यते”।
“वसुयुगविरतिर्नौ भ्यौपुटोऽयम्” वृ॰ र॰ उक्ते उद्वादणाक्षरपादके छन्दोभेदे पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुट¦ r. 1st cl. (पोटति) To rub, to press, to grind or pound. r. 6th cl. (पुटति) To embrace, to intertwine. r. 10th cl. (पोटयति-ते)
1. To be or become small, or shallow.
2. To shine.
3. To speak.
4. To reduce to powder, to grind. r. 10th cl. (पुटयति-ते)
1. To fasten, to string, to bind together.
2. To be in contact with. दीप्तौ अक० चूर्णने सक० चुरा० उभ० सेट् | श्लेषे तु० कु० पर० सक० सेट् | संसर्गे अद० चुरा० उभ० सक० सेट् |

पुट¦ mfn. (-टः-टी-टं)
1. A cover, a covering.
2. A plate or vessel, made of leaves.
3. A cloth worn to cover the privites.
4. An eyelid.
5. A cup or concavity, made of a leaf folded or doubled.
6. A con- cavity, a shallow cup or receptacle, as the hollow of the hand. m. (-टः)
1. A horse's hoof.
2. A narrowing or contracting of any thing.
3. A folding or doubling of any thing, so as to form a cup or concavity.
4. A casket. n. (-टं)
1. Two vessels joined together, the upper one inverted for the sublimation or digestion of medicaments.
2. A nutmeg. E. पुट् to rub or bind, aff. क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुटः [puṭḥ] टम् [ṭam], टम् [पुट्-क]

A fold.

A hollow space, cavity, concavity; भिन्नपल्लवपुटो वनानिलः R.9.68;11.23; 17.12; M.3.9; अञ्जलिपुट, नासापुट, कर्णपुट &c.

A cup made of a leaf folded or doubled; a vessel of leaves; दुग्ध्वा पयः पत्रपुटे मदीयम् R.2.65; Ms.6.28.

Any shallow receptacle.

The pod or capsule which envelops young shoots.

A sheath, cover, covering

An eye-lid (पुटी also in all these senses).

A horse's hoof.

A cloth worn to cover the privities.

टः A casket.

The contracting of anything.

A folding of anything so as to form a cup.

टम् A nutmeg.

Two vessels joined together for medical purposes.-Comp. -अञ्जलिः the two hollowed hands put together; श्रीकृष्णपुरतः स्थित्वा तुष्टाव तं पुटाञ्जलिः Brav. P.3.9,23.-उटजम् a white umbrella. -उदकः a cocoa-nut.

ग्रीवः a pot, jar, pitcher.

a copper-vessel. -धेनुः a not yet full-grown cow with a calf.

पाकः a particular method of preparing drugs, in which the various ingredients are wrapped up in leaves, and being covered with clay are roasted in the fire; अनिर्भिन्नो गभीरत्वादन्त- र्गूढघनव्यथः । पुटपाकप्रतीकाशो रामस्य करुणो रसः U.3.1.

digesting.

subliming.

भेदः a town, city.

a kind of musical instrument (आतोद्य).

'parting of the eyelids', opening; पुटभेदो ललाटस्थनीललोहितचक्षुषः U.6.3.

a whirl-pool or eddy. -भेदनम् a town, city; स हस्तिनपुरे रम्ये कुरूणां पुटभेदने (वसन्) Mb.1.1.12; पुट- भेदनं दनुसुतारिरैक्षत Śi.13.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुट mn. a fold , pocket , hollow space , slit , concavity( ifc. f. आ) Mn. MBh. etc. (also f( ई). S3a1ntis3s .)

पुट m. a cloth worn to cover the privities (also f( ई). ) W.

पुट m. a horse's hoof. L.

पुट m. an eyelid(See. -भेद)

पुट m. a cup or basket or vessel made of leaves S3Br. (See. ऊष-) Mn. MBh. etc.

पुट m. a casket(= सम्पुट) L.

पुट m. the enveloping or wrapping of any substance ( esp. for baking or heating it ; See. पुट-पाक) Bhpr.

पुट m. any cake or pastry filled with seasoning or stuffing of any kind ib.

पुट m. N. of a metre(= श्की-पुट) L.

पुट m. of a man g. अश्वा-दि

पुट n. a nutmeg L.

पुट n. two vessels joined together (for the sublimation of medicinal substances) W.

"https://sa.wiktionary.org/w/index.php?title=पुट&oldid=305619" इत्यस्माद् प्रतिप्राप्तम्