पुटक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुटकम्, क्ली, (पुटवत् कायतीति । कै + कः ।) पद्मम् । इति शब्दरत्नावली ॥ स्वार्थे कप्रत्यये पुटशब्दार्थोऽप्यत्र ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुटक¦ न॰ पुट इव कायति कै--क।

१ पद्मे शब्दरत्ना॰
“पुटकेपुटके मधु” भा॰ द्रो॰

६९ अ॰। ततः पुष्करा॰ इति। पुट-किनी तत्समूहे पद्मिन्याञ्च। स्वार्थे क।

२ पुटशब्दार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुटक¦ n. (-कं)
1. A lotus.
2. A bag or vessel made of a leaf doubled over in a funnel-like shape.
3. Any shallow cup or concavity.
4. A nutmeg. E. पुट् to unite, aff. ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुटकम् [puṭakam], 1 A fold; रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः Bh.1.95.

Any shallow cup or cavity.

A vessel made of a leaf.

A lotus.

Nutmeg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुटक m. a fold , pocket , slit , cavity Ka1v. Pur.

पुटक m. a partic. position of the hands Cat.

पुटक m. a bag or vessel made of a leaf doubled over in a funnel-shape Ra1jat.

पुटक n. a nutmeg L.

पुटक n. a water-lily L.

"https://sa.wiktionary.org/w/index.php?title=पुटक&oldid=305628" इत्यस्माद् प्रतिप्राप्तम्