पुटकिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुटकिनी, स्त्री, (पुटकानि सन्त्यत्रेति । पुटक + “पुष्करादिभ्यो देशे ।” ५ । २ । १३५ । इति इनिः । स्त्रियां ङीप् ।) पद्मिनी । पद्मयुक्तदेशः । पद्मसमूहः पद्मलता च । इति हेमचन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुटकिनी¦ f. (-नी)
1. An assemblage of lotus flowers.
2. A lotus. E. पुटक, and इनि, aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुटकिनी [puṭakinī], 1 A lotus.

A group of lotuses.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुटकिनी f. (fr. पुटकg. पुष्करा-दि)a lotus or group of lotuses , Va1sav.

"https://sa.wiktionary.org/w/index.php?title=पुटकिनी&oldid=305648" इत्यस्माद् प्रतिप्राप्तम्