पुड्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुड् [puḍ], 6 P.

To leave, quit, abandon.

To dismiss.

To emit, send forth.

To discover.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुड् cl.6 P. पुडति, to leave , quit Dha1tup. xxviii , 90 ; cl.1 P. पोडति, to grind , pound , ix , 38( v.l. for मुट्).

"https://sa.wiktionary.org/w/index.php?title=पुड्&oldid=305780" इत्यस्माद् प्रतिप्राप्तम्