पुण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण, श धर्म्मे । इति कविकल्पद्रुमः ॥ (तुदां-परं- सकं-सेट् ।) शुभक्रियायामित्यन्ये । श, पुणति शुभं लोकः । पोणिता । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण¦ धर्माचरणे तु॰ पर॰ सक॰ सेट्। पुणति अपोणीत् पुपोण।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण¦ r. 6th cl. (पुणति) To be pure or virtuous, to do a pious or holy act. तु० पर० सक० सेट् |

"https://sa.wiktionary.org/w/index.php?title=पुण&oldid=305785" इत्यस्माद् प्रतिप्राप्तम्