सामग्री पर जाएँ

पुण्डरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्डरी, [न्] पुं, हस्तिनां मनुष्याणाञ्च चक्षुष्यः क्षुद्रविटपः । शालपर्णीपत्रतुल्यपत्रः । पुण्ड- रिया इति ख्यातः । तत्पर्य्यायः । पौण्डरी- कम् २ पुण्डरीकम् ३ पुण्डरीयकम् ४ प्रपौण्ड- रीकम् ५ चक्षुष्यम् ६ पौण्डर्य्यम् ७ तालपुष्प- कम् ८ सालपुष्पम् ९ दृष्टिकृतम् १० स्थलपद्मम् ११ मालकम् १२ । केचित्तु पूर्ब्बदशकं पद्मकाष्ठे प्रचक्षते ॥ इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=पुण्डरी&oldid=149286" इत्यस्माद् प्रतिप्राप्तम्