पुण्यक्षेत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्यक्षेत्र¦ न॰ पुण्यस्य क्षेत्रम्। पुण्यभूमौ आर्य्यावर्त्ते हला॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्यक्षेत्र¦ n. (-त्रं) Holy land or A4rya4barta: see पुण्यमू |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्यक्षेत्र/ पुण्य--क्षेत्र n. a holy place , a place of pilgrimage VarBr2S. Sch.

पुण्यक्षेत्र/ पुण्य--क्षेत्र n. N. of बुद्धDivya1v.

"https://sa.wiktionary.org/w/index.php?title=पुण्यक्षेत्र&oldid=306162" इत्यस्माद् प्रतिप्राप्तम्