सामग्री पर जाएँ

पुण्यभू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्यभूः, स्त्री, (पुण्यस्य पुण्योत्पादिका वा भू- र्भूमिः ।) आर्य्यावर्त्तदेशः । यथा, हेमचन्द्रे । ४ । १४ । “आर्य्यावर्त्तो जन्मभूमिर्जिनचक्र्यर्द्धचक्रिणाम् । पुण्यभूराचारवेदी मध्यं बिन्ध्यहिमालयोः ॥”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्यभू¦ f. (-भूः) The holy land of the Hindus; the central part of Asia, bounded on the north by the Hima4laya, on the south by the Vindh'ya mountains, and on the east and west by the sea. E. पुण्य virtue, and भू land.

"https://sa.wiktionary.org/w/index.php?title=पुण्यभू&oldid=306353" इत्यस्माद् प्रतिप्राप्तम्