पुण्यवान्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्यवान्, [त्] त्रि, (पुण्यमस्यास्तीति । पुण्य + मतुप् । मस्य वः ।) पुण्ययुक्तः । तत्पर्य्यायः । सुकृती २ धन्यः ३ । इत्यमरः । ३ । १ । ३ ॥ सुकृत् ४ पुण्यकृत् ५ । इति जटाधरः ॥ धर्म्मवान् ६ श्रेय- स्वान् ७ वृषवान् ८ । एते पुण्यपर्य्यायकशब्दो- त्तरवतुप्रत्ययेन निष्पन्नाः ॥ (यथा, महा- भारते । १२ । २९७ । २८ । “ऊर्द्ध्वं भित्त्वा प्रतिष्ठन्ते प्राणाः पुण्यवतां नृप ! । मध्यतो मध्यपुण्यानामधो दुष्कृतकर्म्मणाम् ॥”)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of वृषभ. M. ५०. २९.

"https://sa.wiktionary.org/w/index.php?title=पुण्यवान्&oldid=432722" इत्यस्माद् प्रतिप्राप्तम्