पुत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्त, गतौ ॥ (भ्वां-परं-सकं-सेट् ।) तद्वयान्तः । पुत्तिका । सौत्रधातुरयम् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्त¦ गतौ सौ॰ भ्वा॰ पर॰ सक॰ सेट्। पुत्तति अपुत्तीत् पुपुत्त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्त¦ r. 1st cl. (पुत्तति) To go. सौ० भ्वा-पर० सक० सेट् |

"https://sa.wiktionary.org/w/index.php?title=पुत्त&oldid=306711" इत्यस्माद् प्रतिप्राप्तम्