सामग्री पर जाएँ

पुत्रकाम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्रकाम¦ त्रि॰ पुत्रं कामयते कामि--अच् उप॰ स॰। पुत्राभिलाषयुक्त।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्रकाम/ पुत्र--काम mfn. ( पुत्र-)desirous of sons or children

"https://sa.wiktionary.org/w/index.php?title=पुत्रकाम&oldid=307015" इत्यस्माद् प्रतिप्राप्तम्