पुत्रिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्रिन्¦ पुंस्त्री पुत्त्र + अस्त्यर्थे इनि। पुत्त्रयुक्ते स्त्रियां ङीप्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्रिन् [putrin], a. (-णी f.) Having a son or sons; अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् R.1.91; V.5.14. -m. The father of a son.

णी The mother of a son.

A parasitical plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्रिन् mf( इणी)n. having a son or sons , possessing children( m. and f. the father or the mother of a son or of children generally) RV. etc.

"https://sa.wiktionary.org/w/index.php?title=पुत्रिन्&oldid=307521" इत्यस्माद् प्रतिप्राप्तम्