पुथ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुथ् [puth], I. 4 P. (पुथ्यति) To injure, hurt. -Caus.

To destroy completely, annihilate.

To over power, drown (as a sound).

To speak.

To shine. -II. 1 U. (पोथयति-ते) To shine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुथ् cl.4 P. पुथ्यति, to hurt Dha1tup. xxxvi. 12 : Caus. पोथयति( A1. P. पोथयानfut. , पोथयिष्ये) , to crush , kill , destroy MBh. Hariv. ; to overpower or drown (one sound by another) Katha1s. ; to speak or to shine( भाषा-र्थे, or भासा-र्थे) Dha1tup. xxxiii , 102.

"https://sa.wiktionary.org/w/index.php?title=पुथ्&oldid=307658" इत्यस्माद् प्रतिप्राप्तम्