पुद्गल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुद्गलः, पुं, (पूरणात् पुत् गलनात् गलः । ततः कर्म्म- धारयः । वृद्धिह्नासवत्त्वाद्देहस्य तथात्वम् ।) देहः । (यथा, पार्श्वनाथचरिते । १२ । ११० । “चक्रुः शिरसि भाले च नेत्रे सर्व्वाङ्गपुद्गले ॥”) आत्मा । इति शब्दरत्नावली ॥ परमाणुः । यथा, -- “स्थूला मध्यास्तथा सूक्ष्माः सूक्ष्मात् सूक्ष्म- तराश्च ये । देहभेदा भवान् सर्व्वे ये केचित् पुद्गलाश्रयाः ॥” इति विष्णुपुराणे ५ अंशे २० अध्यायः ॥ “पूर्य्यन्ते गलन्ति चेति पुद्गलाः । वृद्ध्यपक्षय- भाजो येऽवयवास्तदाश्रया देहभेदाः । यथाहुः । पूरणाद्गलनाद्देहे पुद्गलाः परमाणव इति ।” इति तट्टीकायां श्रीधरस्वामी ॥

पुद्गलः, त्रि, (पुत् वर्द्धनशीलः गलो ह्नासवांश्चेति कर्म्मधारयः ।) सुन्दराकारः । इति शब्द- रत्नावली ॥ रूपादिमद्द्रव्यम् । इति हेम- चन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुद्गल¦ पु॰ पूरणात् पुत् गलतीति गलः कर्म॰।

१ परमाणौ
“पूरणाद्गलनात् देहे पुद्गलाः परमाणवः” इति विष्णुपु॰टीकायां श्रीधरधृतवाक्यम्।

२ बौद्धमतप्रसिद्धे द्व्यणुकादि-पदार्थभेदे च। पुत् कुत्सितो गलो यस्मात्।

३ सुन्दराकारेत्रि॰ शब्दर॰।

३ रूपादिविशिष्टे त्रि॰ हेमच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुद्गल¦ mfn. (-लः-ला-लं)
1. Beautiful, handsome, of a handsome form or figure.
2. Having form or property. m. (-लः)
1. The body.
2. The soul.
3. An atom.
4. An epithet of S4iva. E. पूर what fills, and गल what decays, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुद्गल [pudgala], a. Beautiful, lovely, handsome.

लः Atom (परमाणुः) पुद्गलाः परमाणवः Śrīdhara.

The body, matter; A. Rām.3.2.28.

The soul.

The Ego or individual.

Man.

An epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुद्गल mf( आ)n. beautiful , lovely , handsome Ma1rkP.

पुद्गल m. the body Hit. i , 41 v.l.

पुद्गल m. (with जैनs) material object (including atoms) S3am2k. MWB. 535

पुद्गल m. the soul , personal entity Lalit.

पुद्गल m. man Var.

पुद्गल m. the Ego or individual (in a disparaging sense) SaddhP.

पुद्गल m. N. of शिवMBh. (= देहNi1lak. )

पुद्गल m. a horse of the colour of rock-crystal Gal.

"https://sa.wiktionary.org/w/index.php?title=पुद्गल&oldid=307668" इत्यस्माद् प्रतिप्राप्तम्