पुनरुक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनरुक्ति¦ f. (-क्तिः)
1. Repetition, tautology.
2. Uselessness. E. पुनर्, and उक्ति saying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनरुक्ति/ पुनर्--उक्ति f. = -उक्तn. Pra1t.

पुनरुक्ति/ पुनर्--उक्ति f. a mere empty word Vcar.

"https://sa.wiktionary.org/w/index.php?title=पुनरुक्ति&oldid=308131" इत्यस्माद् प्रतिप्राप्तम्