पुनर्जन्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्जन्मन्¦ न॰ पुनर्भूयोजन्म। भूयोजन्मनि
“मामुपेत्य तु कौन्तेय! पुनर्जन्म न विद्यते” गीता

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्जन्मन्¦ mfn. (-न्मा-न्मा-न्म) Re-born, born again. n. (-न्म) Regeneration, E. पुनर्, and जन्म birth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्जन्मन्/ पुनर्--जन्मन् n. re-birth , metempsychosis Bhag. Hit.

पुनर्जन्मन्/ पुनर्--जन्मन् mfn. born -agagain , regenerated( अ-पुनर्-ज्) Katha1s.

"https://sa.wiktionary.org/w/index.php?title=पुनर्जन्मन्&oldid=500989" इत्यस्माद् प्रतिप्राप्तम्