पुनर्नव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्नवः, पुं, (पुनरपि छिन्ने भूयोऽपि नवः ।) नखः । इति हेमचन्द्रः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्नव/ पुनर्--नव mf( आ)n. ( पुनर्-.)becoming new or young -agagain , renewed AV. Br. etc. (also पुनर्-नव; See. पुनर्-ण्)

पुनर्नव/ पुनर्--नव m. a finger-nail(See. -भव) L.

"https://sa.wiktionary.org/w/index.php?title=पुनर्नव&oldid=308362" इत्यस्माद् प्रतिप्राप्तम्