पुप्फुस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुप्फुसः, पुं, (पुप्फुसवत् आकृतिरस्यास्तीति । अच् ।) पद्मबीजाधारः । तत्पर्य्यायः । बीज- कोषः २ वराटकः ३ । (पुप्फुस इति शब्दो- ऽस्त्यस्येति ।) वामपार्श्वस्थमलाशयः । फो~फडा इति फुलघरा इति च भाषा । तत्पर्य्यायः । कोष्ठः २ । इति शब्दचन्द्रिका ॥ रक्तफेनजः ३ । इति हेमचन्द्रः ॥ तिलकम् ४ क्लोम ५ । इत्य- मरः ॥ क्लोमम् ६ । इति भरतः ॥ फुप्फुसोऽपि पाठः ॥ (फुप्फुसशब्देऽस्य विषयो ज्ञातव्यः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुप्फुस¦ m. (-सः)
1. The lungs.
2. The pericarp of a lotus. E. स्फुर् to swell, deriv. irr. it is also written. फुप्फुस and पुप्पुस।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुप्फुसः [pupphusḥ], 1 The lungs.

The pericarp of a lotus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुप्फुस m. the lungs L. (See. फुप्फुस)

पुप्फुस m. the pericarp or seed-pod of a lotus L.

"https://sa.wiktionary.org/w/index.php?title=पुप्फुस&oldid=308756" इत्यस्माद् प्रतिप्राप्तम्