पुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुर, श अग्रगत्याम् । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-सक०-सेट् ।) श, पुरति ज्येष्ठः कनिष्ठस्य अग्रे गच्छतीत्यर्थः । पोरिता । इति दुर्गादासः ॥

पुरम्, क्ली, (प्रियते पूर्य्यते इति । पॄलि पूर्त्तौ + कः ।) गेहः । देहः । पाटलिपुत्त्रः । पुष्पादीनां दला- वृत्तिः । इति मेदिनी । रे, ५८ -- ५९ ॥ नागर- मुस्ता । इति रत्नमाला ॥ चर्म्म इति शब्दरत्ना- बली ॥ गृहोपरिगृहम् । इति विश्वः ॥

पुरम्, क्ली, स्त्री, (पिपर्त्तीति । पॄ + मूलविभुजादि- त्वात् कः । यद्वा, पुरति अग्र गच्छतीति । पुर + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।) हट्टादिविशिष्टस्थानम् । इति श्रीधरस्वामी ॥ बहुग्रामीयव्यवहारस्थानम् । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । पूः २ पुरी ३ नगरम् ४ प्रियङ्गुधातकीपुष्पं मोचलोध्रार्ज्जुनासनाः । अनन्तान्त्री मुरानङ्गा श्योनाकं कड्यलं तथा ॥ भूर्जपत्रं शिलोद्भेदं पाटलापत्रलोमकम् । समङ्गा त्रिवृतामूलं कार्पासा गैरिकाञ्जनम् ॥ विद्रुमं समघूच्छिष्टं कुम्भीकाकुमुदोत्पलम् । न्यग्रोधोदुम्बराश्वत्थकिंशुका शिंशपा शमी ॥ पियालपिलुका शालशिरीषं पद्मकन्तथा । विल्वोऽग्निमन्थः प्लक्षश्च श्यामाकयवकोद्रवम् ॥ राजादनं करीरञ्च धान्यकप्रियकौ तथा । शाकोटाशोकवदराः कदम्बखदिरद्वयम् ॥ एषां पत्राणि साराणि मूलानि कुसुमानि च । एवमादीनि चान्यानि कषायाख्यो गणो मतः ॥ प्रयत्नेन नृपश्रेष्ठः ! राजा सञ्चिनुयात् पुरे । कीटाश्च मारणे योग्या व्यङ्गतायान्तथैव च ॥ वातधूमाम्बुमार्गाणां दूषणानि तथैव च । धार्य्याणि पार्थिवैर्दुर्गे तानि वक्ष्यामि भारत ! ॥ विषाणान्धारणं कार्य्यं प्रयत्नेन महीभुजा । विचित्राश्च गदा धार्य्या विषप्रशमनास्तथा ॥ रक्षोभूतपिशाचघ्नाः पापघ्नाः पुष्टिवर्द्धनाः । कलाविदश्च पुरुषाः पुरे धार्य्याः प्रयत्नतः ॥ भीतान् प्रमत्तान् कुपितान् तथैव च विमानि- तान् । कुभृत्यान् पापशीलांश्च न राजा वासयेत् पुरे ॥ यन्त्रायुधाट्टालचयोपपन्नं समप्रधान्यौषधिसंप्रयुक्तम् । बणिग्जनैश्चान्वितमावसेत दुर्गं सुगुप्तं नृपतिः सदैव ॥” इति मात्स्ये राजधर्म्मे दुर्गसम्पत्तिर्नाम १९१ अध्यायः ॥ * ॥ पुरे वर्णनीयानि यथा, -- “पुरे हट्टप्रतोली च परिखातोरणध्वजाः । प्रासादाध्वप्रपारामवापीवेश्याः सती त्वरी ॥” इति कविकल्पलता ॥ अवशिष्टं नगरशब्दे द्रष्टव्यम् ॥

पुरः, पुं, (पिपर्त्तीति । पॄ + कः ।) गुग्गुलुः । इत्यमरः । २ । ४ । ३६ ॥ (अस्य पर्य्यायो यथा, -- “गुग्गुलुर्देवधूपश्च जटायुः कौशिकः पुरः । कुम्भोलूखलकं क्लीवे महिषाक्षः पलङ्कषः ॥” “अम्लं तीक्ष्णमजीर्णञ्च व्यवायं श्रममातपम् । मद्यं रोषन्त्यजेत् सम्यग्गुणार्थी पुरसेवकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) पीतझिण्टी । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुर पुं।

मूलनगरादन्यनगरम्

समानार्थक:पुर,शाखानगर,अधिष्ठान,निगम

2।2।1।2।4

पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम्. स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्.।

 : इन्द्रपुरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

पुर पुं।

गुग्गुलुवृक्षः

समानार्थक:कुम्भ,उलूखलक,कौशिक,गुग्गुलु,पुर

2।4।34।1।5

कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः। शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

पुर नपुं।

गृहम्

समानार्थक:गृह,गेह,उदवसित,वेश्मन्,सद्मन्,निकेतन,निशान्त,वस्त्य,सदन,भवन,आगार,मन्दिर,गृह,निकाय्य,निलय,आलय,शरण,धामन्,क्षय,धिष्ण्य,पुर,कुल,ओकस्

3।3।184।1।2

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्. मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे॥

अवयव : यष्टिकाकण्टकादिरचितवेष्टनम्,कण्टकादिवेष्टनम्,भित्तिः,अस्थ्यादिमयभित्तिः,सभागृहम्,गृहमध्यभागः,प्रसवस्थानम्,जालकम्,मण्डपः,त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः,देहली,प्राङ्गणम्,द्वारस्तम्भाधःस्थितकाष्ठम्,द्वारस्तम्भोपरिस्थितदारुः,गुप्तद्वारम्,पार्श्वद्वारम्,गृहाच्छादनपटलप्रान्तभागः,छादनम्,छादनार्थवक्रदारुः,गृहप्रान्तस्थपक्षिस्थानम्,द्वारम्,प्राङ्गणस्थोपवेशस्थानम्,द्वारबाह्यभागम्,कवाटम्,कवाटबन्धनकाष्ठम्,सौधाद्यारोहणमार्गः,काष्टादिकृतावरोहणमार्गः,गृहसम्मार्जनी,गृहनिर्गमनप्रवेशमार्गः,शिरोनिधानम्,शय्या,पर्यङ्कः,आसनम्,सम्पुटः,केशमार्जनी,दर्पणः,व्यजनम्,अन्तर्गृहम्

 : इन्द्रगृहम्, वेश्यानिवासः, क्रय्यवस्तुशाला, सभागृहम्, अन्योन्याभिमुखशालाचतुष्कम्, मुनीनां_गृहम्, अश्वालयः, स्वर्णकारादीनाम्_शाला, जलशाला, शिष्याणां_निलयः, मद्यसन्धानगृहम्, प्रसवस्थानम्, चन्द्रशाला, धनवतां_वासस्थानम्, देवानां_राज्ञां_च_गृहम्, राजगृहम्, राजगृहसामान्यम्, ईश्वरगृहविशेषः, राज्ञां_स्त्रीगृहम्, हर्म्याद्युपरिगृहम्, वस्त्रगेहम्, गजबन्धनशाला, बन्दिशाला, बन्धनगृहम्, मद्यगृहम्, अन्तर्गृहम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

पुर नपुं।

नगरम्

समानार्थक:पुर्,पुरी,नगरी,पत्तन,पुटभेदन,स्थानीय,निगम,भोगवती,पुर,मन्दिर

3।3।184।1।2

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्. मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे॥

अवयव : मूलनगरादन्यनगरम्,नगरद्वारम्

 : कुबेरपुरी, मूलनगरादन्यनगरम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

पुर अव्य।

अग्रे

समानार्थक:पुरस्तात्,पुर,पुरतस्,अग्रतः

3।4।7।2।2

स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक्. अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुर¦ अग्रगतौ तु॰ पर॰ सक॰ सेट्। पुरति अपोरीत्।

पुर¦ न॰ पुर--अग्रगमने क।

१ गेहे

२ देहे पाटलिपुत्रे

३ नगर-भेदे

४ कुसुमदलवृत्तौ मेदि॰

५ नागरमुस्तायां रत्नमा॰

६ चर्मणि शब्दर॰

७ गृहोपरिगृहे च विश्वः।

८ बहु-ग्रामीणव्यवहारस्थाने वहुहट्टादियुक्ते प्रधानग्रामे न॰स्त्री श्रीधरः। स्त्रीत्वे ङीप्।

९ पीतझिण्ट्याम् अमरःघान्यादिचये

१० राशौ

११ गुग्गुलौ च पु॰ शब्दच॰पॄ--क।

१२ पूर्णे प्रचुरे त्रि॰। नगरशब्दे

३९

३६ पृ॰पुरीशब्दे च दृश्यम्। पुरे वर्णनीयपदार्थाः कविकल्प-लतायामुक्ता यथा
“पुरे हट्टप्रतोली च परिखातोरण-ध्वजाः। प्रासादाध्वप्रपारामवापीवेश्यासतीत्वरी”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुर¦ r. 6th cl. (पुरति) To precede, to lead, to go before. तु० पर० सक० सेट् |

पुर¦ nf. (-रं-री) A town, a city: a place containing large buildings surrounded by a ditch, and extending not less than one K4rosha in length, is called a city, a pura or Nagara; if it extends not less than half a K4rosha it is called a K'het'a or town; if less than that, a Karvat'a or small market town; and any cluster of houses less than that, is a Gra4ma or village. n. (-रं)
1. A town.
2. A fortress, a castle.
3. The female apartments.
4. A brothel.
5. A house.
6. P4ataliputra or modern Pa4tna.
7. The body.
8. The calyx of a flower, or any receptacle or cup formed of leaves.
9. Skin.
10. An upper story.
11. A fragrant grass, (Cyperus.) m. (-रः)
1. A sort of resin, “bdellium.”
2. Yellow berleria. f. (-रा)
1. The east.
2. A perfume.
3. An epithet of the Ganges. E. पुर् to precede, क aff. [Page458-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुर [pura], a. [पृ-क] Full of, filled with.

रम् A town, city (containing large buildings, surrounded by a ditch, and not less than one Krośa in extent); पुरे तावन्तमेवास्य तनोति रविरातपम् Ku.2.33; R.1.59.

A castle, fortress, stronghold.

A house, residence, abode.

The body; नवद्वारे पुरे देही नैव कुर्वन् न कारयन् Bg.5.13.

The female apartments.

N. of the town पाटलिपुत्र; q. v.

The calyx of a flower, or any cup formed of leaves.

A brothel.

The skin.

Bdellium.

An upper story.

A store-house.

A fragrant grass (नागरमुस्ता). -Comp. -अट्टः a turret on a citywall. -अधिपः, -अध्यक्षः the governor of a town; Mb.13.135.11. -अरातिः, -अरिः, -असुहृद् m., -रिपुः epithets of Śiva; Bhāg.5.24.28; पुपरारातिभरान्त्या कुसुमशर किं मां प्रहरसि Subhāṣ.; see त्रिपुर.

अर्धविस्तारः a small village, hamlet.

a suburb, ward, division of a town. -उत्सवः a festival celebrated in a city. -उद्यानम् a city-garden, park. -ओकस् m. an inhabitant of a town. -कोट्टम् a citadel. -ग a.

going to a town.

favourably inclined. -जित्, -द्विष्, -भिद् m. epithets of Śiva. -ज्योतिस् m.

an epithet of fire.

the world of Agni. -तटी a small market-town, small village.-तोरणम् the outer gate of a city. -देवता the tutelary deity of a town. -द्वारम् a city-gate; कोठ्या कोठ्या पुरद्वार- मेकैकं रुरुधे द्विषाम् Bk.14.29. -नारी a courtezan. -निवेशः the founding of a city.

पालः 'city-governor', the commandant of a fortress.

the soul. -मथनः an epithet of Śiva. -मार्गः the street of a town; पुरमार्गे घनशब्दविक्लवाः Ku.4.11; R.11.3. -रक्षः, -रक्षकः, रक्षिन्m. a constable, police-officer. -रोधः the siege of a fortress. -वासिन् m. a citizen, a townsman. -वास्तु n. ground fit for the foundation of a town.

शासनः an epithet of Viṣṇu.

of Śiva; प्रसाधनं मातृभिरादृताभिर्न्यस्तं पुरस्तात् पुरशासनस्य Ku.7.3. -हन् m.

an epithet of Viṣṇu.

of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुर (for 2. See. p.635) , in comp. for पुरस्.

पुर n. (for 1. See. p. 634 , col. 2)( ifc. f( आ). )a fortress , castle , city , town (a place containing large buildings surrounded by a ditch and extending not less than one Kos in length Page635,3 ; if it extends for half that distance it is called a खेट, if less than that , a कर्वटor small market town ; any smaller cluster of houses is called a ग्रामor village W. ) Mn. MBh. etc.

पुर n. the female apartments , gynaeceum MBh. (See. अन्तः-प्, नारी-प्etc. )

पुर n. a house , abode , residence , receptacle BhP. Tattvas.

पुर n. an upper story L.

पुर n. a brothel L.

पुर n. " the city " Gk. ? i.e. पाटलि-पुत्रor Patna L.

पुर n. = त्रि-पुर, the 3 strong holds of the असुरs Katha1s.

पुर n. the body(See. 3. पुर्) BhP.

पुर n. the skin L.

पुर n. a species of Cyperus L.

पुर n. N. of a constellation Var.

पुर n. a leaf rolled into the shape of a funnel L. (prob. w.r. for पुट)

पुर n. N. of the subdivisions of the वेदान्तwk. त्रिपुरीor त्रिपुटी(perhaps also w.r. for पुट) Cat.

पुर mf( आ)n. a kind of resin , bdellium , Sus3r. L.

पुर m. N. of an असुर= त्रि-पुर(See. पुर-जित्) , of another man , g. कुर्व्-आदि

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--killed by शिव. M. ५५. १६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PURA : A demon.


_______________________________
*11th word in left half of page 616 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुर&oldid=500990" इत्यस्माद् प्रतिप्राप्तम्