पुरंदर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरंदरः [purandarḥ], [पुरः शत्रूणां नगराणि दारयति खच्]

N. of Indra; पुरन्दरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः R.2.74.

An epithet of Śiva.

Of Agni.

N. of Viṣṇu.

N. of the eighteenth lunar mansion (ज्येष्ठा).

A thief, house-breaker. -रा An epithet of the Ganges. -Comp. -क्ष्माधरः ( = महेन्द्रपर्वतः); तया समेतः सपुरं पुरन्दरः पुरन्दरः क्ष्माधरसुन्दरं भुवः Rām. Ch.2.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरंदर/ पुरं--दर m. " destroyer of strongholds " , N. of इन्द्रRV. etc. etc. (also of the -I इन्द्रof the 7th मन्व्-अन्तरPur. )

पुरंदर/ पुरं--दर m. of अग्निRV.

पुरंदर/ पुरं--दर m. of शिवS3ivag.

पुरंदर/ पुरं--दर m. a thief , house-breaker L.

पुरंदर/ पुरं--दर m. of a man Sin6ha7s.

पुरंदर/ पुरं--दर n. Piper Chaba L.

"https://sa.wiktionary.org/w/index.php?title=पुरंदर&oldid=308903" इत्यस्माद् प्रतिप्राप्तम्