पुरःसर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरःसरः, त्रि, (पुरोऽग्रे सरति गच्छतीति । सृ + “पुरोऽग्रतोऽग्रेषु सर्त्ते ।” ३ । २ । ११८ । इति टः ।) अग्रगामी । इत्यमरः । २ । ८ । ७२ ॥ (यथा, महाभारते । ४ । १९ । २२ । “यस्याः पुरःसरा ह्यासन् पृष्ठतश्चानुयायिनः । साहमद्य सुदेष्णायाः पुरःपश्चाच्च गामिनी ॥”) अस्य पर्य्यायः अग्रसरशब्दे द्रष्टव्यः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरःसर पुं।

अग्रेसरः

समानार्थक:पुरोग,अग्रेसर,प्रष्ठ,अग्रतःसर,पुरःसर,पुरोगम,पुरोगामिन्

2।8।72।1।5

पुरोगाग्रेसरप्रष्ठाग्रतः सरपुरः सराः। पुरोगमः पुरोगामी मन्दगामी तु मन्थरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरःसर¦ त्रि॰ पुरोऽग्रे सरति सृ--ट। अग्रगामिणि स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरःसर¦ mfn. (-रः-री-रं) One who goes first or before. m. (-रः) A leader, a preceder. Adv. n. (-रं) By or with, i. e. preceded by, attended with, as कोपपुरःसर with rage. E. पुरस् before, सर who goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरःसर/ पुरः--सर mf( ई)n. going before or in advance

पुरःसर/ पुरः--सर m. a forerunner , precursor , harbinger , attendant AV. etc. etc.

पुरःसर/ पुरः--सर m. ifc. ( f( आ). )attended or preceded by , connected with MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=पुरःसर&oldid=309007" इत्यस्माद् प्रतिप्राप्तम्