पुरतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरतः, [स्] व्य, (पुरति अग्रे गच्छतीति । पुर + बाहुलकात् अतसुच् ।) अग्रतः । इत्यमरः । ३ । ४ । ७ ॥ (यथा, राजतरङ्गिण्याम् । १ । १०७ । “निर्गते मञ्जरीकुञ्जादपश्यत् पुरतस्ततः । कन्ये नीलनिचोलिन्यौ स केचिच्चारुलोचने ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरतस् अव्य।

अग्रे

समानार्थक:पुरस्तात्,पुर,पुरतस्,अग्रतः

3।4।7।2।3

स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक्. अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरतस्¦ Ind. Before, in front of. E. पुर् to precede, aff. अतसुच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरतस् [puratas], ind.

Before, in front (opp. पश्चात्); पश्यामि तामित इतः पुरतश्च पश्चात् Māl.1.4; in the presence of; यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः Bh.2.51.

Afterwards; इयं च ते$न्या पुरतो विडम्बना Ku.5.7 (आदावेव Malli.); Amaru.43.

Before (in time).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरतस्/ पुर--तस् ind. before (in place or time) , in front or in presence of( gen. or comp. ) Kat2hUp. MBh. etc.

पुरतस्/ पुर-तस् See. p. 634 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=पुरतस्&oldid=309155" इत्यस्माद् प्रतिप्राप्तम्