सामग्री पर जाएँ

पुरन्दर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरन्दरम्, क्ली, (पुर् + दारि + खच् ।) चविकम् । इति शब्दचन्द्रिका ॥

पुरन्दरः, पुं, (अरीणां पुरो दारयतीति । दॄ + णिच् + “पूःसर्व्वयोर्दारिसहोः ।” ३ । २ । ४१ । इति खच् । “वाचं यमपुरन्दरौ च ।” ६ । ३ । ६१ । इति निपातितः ।) इन्द्रः । इत्यमरः । १ । १ । ४४ ॥ (यथा, महाभारते । ३ । १०१ । ९ । “कालेयभयसन्त्रस्तो देवः साक्षात् पुरन्दरः । जगाम शरणं शीघ्रं तन्तु नारायणं प्रभुम् ॥” पुरं गेहं दारयतीति । दारि + खच् । निपा- तितः ।) चौरः । यथा, -- “समांसमीना यदि पाकशाला समांसमीना दश धेनवः स्युः । पुरन्दरस्याविषयं यदि स्यात् पुरन्दरस्यापि पुरं न याचे ॥” इत्युद्भटः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरन्दर पुं।

इन्द्रः

समानार्थक:इन्द्र,मरुत्वत्,मघवन्,बिडौजस्,पाकशासन,वृद्धश्रवस्,सुनासीर,पुरुहूत,पुरन्दर,जिष्णु,लेखर्षभ,शक्र,शतमन्यु,दिवस्पति,सुत्रामन्,गोत्रभिद्,वज्रिन्,वासव,वृत्रहन्,वृषन्,वास्तोष्पति,सुरपति,बलाराति,शचीपति,जम्भभेदिन्,हरिहय,स्वाराज्,नमुचिसूदन,सङ्क्रन्दन,दुश्च्यवन,तुराषा,मेघवाहन,आखण्डल,सहस्राक्ष,ऋभुक्षिन्,कौशिक,घनाघन,पर्जन्य,हरि

1।1।41।2।4

इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः। वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः॥

पत्नी : शची

सम्बन्धि2 : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्

जन्य : जयन्तः

सेवक : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्,देवरथः,देवसभा,देववृक्षः,अश्विनीकुमारौ,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः,देवशिल्पिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरन्दर¦ पु॰ पुरः शत्रूणां दारयति
“पूःसर्वयीदारिसहोः” पा खच्।
“वाचंयमपुरन्दरौ” पा॰ नि॰।

१ इन्द्रे अमरः। तस्य शत्रुपुरदारकत्वात् तथात्वम्। स च वैवस्वतमन्वन्तरेइन्द्रभेदः भाग॰



१३

२ दृश्यम्

२ ज्येष्ठानक्षत्रे।

३ विष्णौ
“आदिदेवः पुरन्दरः” विष्णुस॰।

४ चव्ये (चै) ख्यातेन॰ शब्दच॰

५ गङ्गायां स्त्री हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरन्दर¦ m. (-रः)
1. A name of INDRA.
2. An epithet of Si4va.
3. An epithet of Agni.
4. A thief, a house-breaker. n. (-रं) A sort of pepper, (Piper chavya.) f. (-रा) A name of the Ganges. E. पुर a city, दॄ to tear or rend, aff. स्वच्, deriv. irr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Indra of the Vaivasvata epoch; १००० eyed. भा. VIII. १३. 4; IX. 8. 8; X. ७७. ३६-7; XII. 8. १५. Br. II. ३६. २०५. वा. ३४. ७५; ६२. १७८; ६४. 7; ६७. १०२. Vi. III. 1. ३१ and ४३; V. २१. १६.
(II)--Indra observed आदित्यशयनम्; फलकम्:F1:  M. ५५. ३२; १७८. ६५; २४६. ६९; २४८. १४.फलकम्:/F one of the authors on architecture; फलकम्:F2:  Ib. २५२. 2.फलकम्:/F the abode of. फलकम्:F3:  Ib. २७४. ७८.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PURANDARA I : Indra.


_______________________________
*13th word in left half of page 616 (+offset) in original book.

PURANDARA II : Tapa, son of the agni called Pāñca- janya. Indra once became the son of this Purandara. (Śloka 3, Chapter 221, Vana Parva).


_______________________________
*14th word in left half of page 616 (+offset) in original book.

PURANDARA III : The name of Indra in Vaivasvata Manvantara. (See under Manvantara). In Matsya Purāṇa Purandara has been considered to be one among the eighteen Vāstuśāstrakāras (adepts in house building). The other seventeen are: Bhṛgu, Atri, Vasiṣṭha, Viśva- karmā, Maya, Nārada, Nagnajit, Viśālākṣa, Brahmā, Kumāra, Nandīśa, Śaunaka, Garga, Vāśudeva, Śukra, Bṛhaspati and Aniruddha. (Matsya Purāṇa, Chapter 252, verses 2 and 3).

According to Mahābhārata Lord Śiva wrote a book “Vaiśālākṣa” containing ten thousand chapters dealing with Dharmārthakāmas. Purandara condensed it into a book of five thousand chapters called ‘Bāhudantaka.’ Purandara gave that book that name in honour of his mother who was called Bāhudantī. (Chapters 59, 89 and 90, Śānti Parva).


_______________________________
*1st word in right half of page 616 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुरन्दर&oldid=432755" इत्यस्माद् प्रतिप्राप्तम्