पुरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरम्, क्ली, (प्रियते पूर्य्यते इति । पॄलि पूर्त्तौ + कः ।) गेहः । देहः । पाटलिपुत्त्रः । पुष्पादीनां दला- वृत्तिः । इति मेदिनी । रे, ५८ -- ५९ ॥ नागर- मुस्ता । इति रत्नमाला ॥ चर्म्म इति शब्दरत्ना- बली ॥ गृहोपरिगृहम् । इति विश्वः ॥

पुरम्, क्ली, स्त्री, (पिपर्त्तीति । पॄ + मूलविभुजादि- त्वात् कः । यद्वा, पुरति अग्र गच्छतीति । पुर + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।) हट्टादिविशिष्टस्थानम् । इति श्रीधरस्वामी ॥ बहुग्रामीयव्यवहारस्थानम् । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । पूः २ पुरी ३ नगरम् ४ प्रियङ्गुधातकीपुष्पं मोचलोध्रार्ज्जुनासनाः । अनन्तान्त्री मुरानङ्गा श्योनाकं कड्यलं तथा ॥ भूर्जपत्रं शिलोद्भेदं पाटलापत्रलोमकम् । समङ्गा त्रिवृतामूलं कार्पासा गैरिकाञ्जनम् ॥ विद्रुमं समघूच्छिष्टं कुम्भीकाकुमुदोत्पलम् । न्यग्रोधोदुम्बराश्वत्थकिंशुका शिंशपा शमी ॥ पियालपिलुका शालशिरीषं पद्मकन्तथा । विल्वोऽग्निमन्थः प्लक्षश्च श्यामाकयवकोद्रवम् ॥ राजादनं करीरञ्च धान्यकप्रियकौ तथा । शाकोटाशोकवदराः कदम्बखदिरद्वयम् ॥ एषां पत्राणि साराणि मूलानि कुसुमानि च । एवमादीनि चान्यानि कषायाख्यो गणो मतः ॥ प्रयत्नेन नृपश्रेष्ठः ! राजा सञ्चिनुयात् पुरे । कीटाश्च मारणे योग्या व्यङ्गतायान्तथैव च ॥ वातधूमाम्बुमार्गाणां दूषणानि तथैव च । धार्य्याणि पार्थिवैर्दुर्गे तानि वक्ष्यामि भारत ! ॥ विषाणान्धारणं कार्य्यं प्रयत्नेन महीभुजा । विचित्राश्च गदा धार्य्या विषप्रशमनास्तथा ॥ रक्षोभूतपिशाचघ्नाः पापघ्नाः पुष्टिवर्द्धनाः । कलाविदश्च पुरुषाः पुरे धार्य्याः प्रयत्नतः ॥ भीतान् प्रमत्तान् कुपितान् तथैव च विमानि- तान् । कुभृत्यान् पापशीलांश्च न राजा वासयेत् पुरे ॥ यन्त्रायुधाट्टालचयोपपन्नं समप्रधान्यौषधिसंप्रयुक्तम् । बणिग्जनैश्चान्वितमावसेत दुर्गं सुगुप्तं नृपतिः सदैव ॥” इति मात्स्ये राजधर्म्मे दुर्गसम्पत्तिर्नाम १९१ अध्यायः ॥ * ॥ पुरे वर्णनीयानि यथा, -- “पुरे हट्टप्रतोली च परिखातोरणध्वजाः । प्रासादाध्वप्रपारामवापीवेश्याः सती त्वरी ॥” इति कविकल्पलता ॥ अवशिष्टं नगरशब्दे द्रष्टव्यम् ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--city; began with पृथु; फलकम्:F1: Br. II. ३६. १९७; III. ५०. 9; ५६. २४; ६३. १६५; ६९. ४०; IV. ३८. ४४; Vi. I. 6. १८-19; V. ३६. 6; वा. ३४. १०; ४८. 7.फलकम्:/F its evacuation by the people for the woods during periods of anarchy. फलकम्:F2: M. 6. १३, १०. ३२; ४७. २५७; १४३. 3.फलकम्:/F [page२-348+ ४५]

"https://sa.wiktionary.org/w/index.php?title=पुरम्&oldid=432758" इत्यस्माद् प्रतिप्राप्तम्