पुरस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरः, [स्] व्य, (पूर्ब्बस्मिन् पूर्ब्बस्मात् पूर्ब्बो वा एवं पूर्ब्बस्याः पूर्ब्बस्यामित्यादि । पूर्ब्ब + “पूर्ब्बा- धरावराणामसि पुरधवश्चैषाम् ।” ५ । ३ । ३९ । इति असि तद्योगेन पुर् इत्यादेशश्च ।) अग्रतः । इत्यमरः । ३ । ४ । ७ ॥ (यथा, कुमारे । ४ । ३ । “अयि जीवितनाथ ! जीवासी- त्यभिधायोत्थितया तया पुरः । ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥”) प्राच्यां दिशि । प्रथमे काले । (यथा, अभि- ज्ञानशकुन्तलायाम् । ७ अङ्के । “उदेति पूर्ब्बं कुसुमं ततः फलं घनोदयः प्राक् तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं विधि- स्तव प्रसादस्य पुरस्तु सम्पदः ॥”) पुरार्थे । अतीते । इति तट्टीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्¦ अव्य॰ प्रथमापञ्चमीसप्तम्यर्थवृत्तेः पूर्वशब्दात् दिग्देश-कालवाचकात् असि पुर् आदशः।

१ पूर्वस्यां दिशि पूर्व-स्मिन्

२ काले

३ देशे च। तथा च पूर्वा दिक् पूर्बः कालो देशोबा तथा पूर्वस्या दिश आगच्छति पूर्बस्मादागच्छति पूर्वस्यांदिशि वर्त्तते पुरो वर्त्तते एवं देशे काले च।

४ अग्रत इत्यर्थेअमरः।
“पुरोऽव्ययम्” पा॰ अस्य च समर्थेन सह स-मासः कृञ्योगे भूपमृतियोगे च उपपद्रसंज्ञायाम् पुर-स्कृत्य पुरीभूय पुरोगत्येति प्रयोगः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्¦ Ind.
1. Eastward.
2. In front, before, in presence of, (with a genitive); in this sense it is often prefixed to कृ, भू and गम; hence such forms as पुरस्कत्य &c.
3. Prior, first.
4. Formerly. E. पुर् to precede, aff. असुक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस् [puras], ind.

Before (in time or space), in front, in the presence of, before the eyes of (by itself or with gen.); अमुं पुरः पश्यसि देवदारुम् R.2.36; तव प्रसादस्य पुरस्तु संपदः Ś.7.3; तस्य स्थित्वा कथमपि पुरः Me.3; Ku.4.3; Amaru.43; often used with कृ, गम्, धा, भू (see below).

In the east, from the east.

Eastward. -Comp. -अनुवाक्या (पुरो$नुवाक्या) an introductory verse or hymn. -करणम्, -कारः see under पुरस्कृ below. -ग, -गम, (पुरोग-गम) a.

chief, leading, foremost, pre-eminent, oft. with the force of a noun; स किंवदन्तीं वदतां पुरोगः R.14.31;6.55; Ku.7.4.

led or presided over by (at the end of comp.); इन्द्रपुरोगमा देवाः 'the gods with Indra at the head'; अतुलाः प्रीतयो राजन् संबन्धकपुरोगमाः Rām. 7.38.4. -गत a.

standing in front of.

preceded.-गतिः f. precedence. (-तिः) a dog. -गन्तृ, -गामिन् a.

going before or in front.

chief, leading, a leader. (-m.) a dog.

चरणम् (पुरश्चरणम्) a preparatory or initiatory rite.

preparation, initiation.

repetition of the name of a deity accompanied with burnt offerings; जीवहीनो यथा देही सर्वकर्मसु न क्षमः । पुरश्चरणहीनो$पि तथा मन्त्रः प्रकीर्तितः ॥ Tantrasāra. -छदः (पुरश्छदः) a nipple.-जन्मन् (पुरोजन्मन्) a. born before. -जव a. (पुरोजव) surpassing in speed, swifter than. -वः a servant, attendant. -डाश् m.,

डाशः (पुरोडाश्, शः) a sacrificial oblation made of ground rice and offered inkapālas or vessels; पुरोडाशाश्चरूश्चैव विधिवन्निर्वपेत् पृथक् Ms. 6.11.

an oblation in general; Ms.7.21.

an oblation of ghee with cakes of ground meal.

a kind of sacrificial ladle.

the leavings of an oblation (हुतशेष).

the Soma juice.

a prayer (मन्त्र) recited in offering oblations. -पाक a. near fulfilment, about to be fulfilled; आशीर्भिरेघयामासुः पुरःपाकाभिरम्बिकाम् Ku. 6.9. -प्रहर्तृ m. one who fights in the van or frontline; पौलस्त्य एष समरेषु पुरःप्रहर्ता R.13.72. -फल a. having the fruit near or at hand, promising fruit (in the near future); भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरः- फलानि R.2.22. -भाग (पुरोभाग) a.

obtrusive, officious; किमिदानीं पुरोभागामद्य त्वं नाभिभाषसे Rām.4.2.4.

envious or jealous of; प्रायः समानविद्याः परस्परयशःपुरोभागाः M.1.2 (पुरोभाग may here mean 'envy' also).

(गः) the front part, forepart, van.

obtrusiveness, officiousness.

jealousy, envyभागिन् a.

forward, self-willed, naughty; किं पुरो- भागिनि स्वातन्त्र्यमवलम्बसे Ś.5.

obtrusive, officious; V.3.

envious, jealous. -मारुतः, -वातः (पुरोमारुतः, -वातः) a fore-wind, wind blowing in front; कोटरमकालवृष्ट्या प्रबलपुरोवातया गमिते M.4.2; R.18. 38. -वर्तिन् a. being in front or in the presence of.-सरः a. going or moving in front.

(रः) a forerunner, harbinger; आविष्कृतो$रुणपुरःसर एकतो$र्कः Ś.4.2.

a follower, attendant; servant; ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः Bhāg.6.1.32; परिमेयपुरःसरौ R.1.37.

a leader, one who leads the way, foremost, pre-eminent; गगनादवतीर्णा सा यथावृद्धपुरःसरा Ku.6.49.

(at the end of comp.) attended or preceded by, with; as मानपुरः- सरम्, प्रणामपुरःसरम्, वृकपुरःसराः &c. (-रम्) ind. with or after. -स्थायिन् a. standing in front.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस् ind. in front , in advance , forward

पुरस् ind. (as prep. )before (of place and time) , in the presence or before the eyes of( gen. abl. acc. or comp. ) RV. etc.

पुरस् ind. in comparison with( gen. ) Vcar.

पुरस् ind. in or from or towards the east , eastward VS. Br. etc. ( दक्षिमतःपुरः, towards the south-east MBh. )

पुरस् ind. previously , first , first of all Ratna7v. iii , 7. [ cf. प्र पुरा, पूर्व; Gk. , ? , " before. "]

पुरस् पुरस्तात्See. p.634.

"https://sa.wiktionary.org/w/index.php?title=पुरस्&oldid=309432" इत्यस्माद् प्रतिप्राप्तम्