पुरस्तात्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्तात्, व्य, (पूर्ब्बस्मिन् पूर्ब्बस्यां पूर्ब्बस्मात् पूर्ब्बस्वाः वा पूर्ब्बः पूर्ब्बा वेति । पूर्ब्ब + “दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्- देशकालेष्वस्तातिः ।” ५ । ३ । २७ । इति अस्तातिः । “अस्ताति च ।” ५ । ३ । ४० । इति पूर्ब्बस्य पुरादेशः ।) प्राच्यां दिशि । यथा, पुरस्तात् सूर्य्य उदेति । प्रथमे काले । यथा, पुरस्ताद्भुङ्क्ते । पुरार्थे । अतीते । यथा, पुर- स्ताद्रामोऽभूत् । अग्रतः अग्रे देशे । यथा, पुरस्तादायाति । इत्यमरभरतौ ॥ (यथा च रघौ । २ । ४४ । “मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः । गुरोरपीदं धनमाहिताग्ने- र्नश्यत् पुरस्तादनुपेक्षणीयम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्तात् अव्य।

पूर्वदिक्

समानार्थक:प्राची,प्राक्,पूर्व,अनुत्तर,पुरस्तात्

3।3।247।1।1

प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि। यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे॥

अवयव : पूर्वदिशि_भवम्,पूर्वदिशायाः_ग्रहः,पूर्वदिग्गजः

स्वामी : पूर्वदिशायाः_स्वामी

सम्बन्धि2 : पूर्वदिशि_भवम्,पूर्वदिशायाः_स्वामी,पूर्वदिशायाः_ग्रहः,पूर्वदिग्गजः

वैशिष्ट्यवत् : पूर्वदिशि_भवम्

पदार्थ-विभागः : , द्रव्यम्, दिक्

पुरस्तात् अव्य।

प्रथमा

समानार्थक:पुरस्तात्

3।3।247।1।1

प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि। यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे॥

पदार्थ-विभागः : , गुणः, परिमाणः

पुरस्तात् अव्य।

पुरार्थः

समानार्थक:पुरस्तात्

3।3।247।1।1

प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि। यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे॥

पदार्थ-विभागः : , द्रव्यम्, कालः

पुरस्तात् अव्य।

अग्रे

समानार्थक:पुरस्तात्,पुर,पुरतस्,अग्रतः

3।3।247।1।1

प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि। यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्तात्¦ अव्य॰ दिग्देशकालपरात् पूर्वशब्दात् प्र{??}मापञ्चमीसप्त-म्यर्थे अस्ताति पुर् आदेशः। दिगदेशकालवृत्तौ प्रसमा-पञ्चमोसप्तम्यर्थवृतौ पूर्वशब्दार्मे, पुरोवत् उदाहरणम् बोध्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्तात्¦ Ind.
1. Eastward.
2. In front, before.
3. Prior, first, preceding.
4. Formerly.
5. Further on, in the sequel. E. पुर to go before, अस्ताति aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्तात् [purastāt], ind.

Before, in front of (oft. with gen. or abl.); गुरोरपीदं धनमाहिताग्नेर्नश्यत् पुरस्तादनुपेक्षणीयम् R.2.44; Ku.7.3; Me.15; or used by itself; अभ्युन्नता पुरस्तात् Ś.3.7.

At the head of, foremost; यः पुरस्ताद् यतीनाम् M.1.1.

In the first place, at the beginning; पुरस्ताद् दारुणो भूत्वा Mb.12.152.2.

Formerly, previously.

Eastward, in or towards the east; द्यां निरुन्धदतिनील- घनाभं ध्वान्तमुद्यतकरेण पुरस्तात् Ki.9.2.

Later or further on, in the sequel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्तात् ind. before , forward , in or from the front , in the first place , in the beginning RV. etc.

पुरस्तात् ind. in or from the east , eastward ib.

पुरस्तात् ind. in the preceding part (of a book) , above RPra1t.

पुरस्तात् ind. (but also) further on i.e. below Sus3r.

पुरस्तात् ind. (as prep. )before (of place or time) , in front or in presence or before the eyes of( gen. abl. acc. or comp. ) RV. etc. etc.

पुरस्तात् ind. in comparison with( gen. ) Vcar.

"https://sa.wiktionary.org/w/index.php?title=पुरस्तात्&oldid=309541" इत्यस्माद् प्रतिप्राप्तम्