पुरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरी, स्त्री, (पुरि + वा ङीष् ।) नगरी । इत्य- मरः । २ । २ । १ ॥ (यथा, श्रीधरस्वामिधृत- भृगुवचनम् । “नृपावासः पुरी प्रोक्ता विशां पुरमपीष्यते ॥”) अस्या लक्षणादि पुरशब्दे नगरशब्दे च लिखितम् । तद्वर्णनं यथा, महाभारते । ३ । १५ । ५ -- ८ । “पुरी समन्ताद्विहिता सपताका सतोरणा । सचक्रा सहुडा चैव सयन्त्रखनका तथा ॥ सोपशल्यप्रतोलीका साट्टाट्टालकगोपुरा । सचक्रग्रहणी चैव सोल्कालातावपोथिका ॥ सोष्ट्रिका भरतश्रेष्ठ ! सभेरीपणवानका । सतोरणाङ्कुशा राजन् ! सशतघ्नीकलाङ्गला ॥ सभुशुण्ड्यश्मगुडका सायुधा सपरस्वधा । लोहचर्म्मवती चापि साग्निः सगुडशृङ्गिका ॥” “पताका ध्वजाञ्चलः । तोरणानि बहिर्द्वाराणि । चक्राणि योधगणाः । हुडास्तदाश्रयस्थानानि भाषायां बुरुज्संज्ञानि । अन्ये तु विण्मूत्रोत्- सर्ज्जनशृङ्गाणि हुडा इत्याहुः उदाहरन्ति च । ‘कल्यन्ते हुडशृङ्गाणि रथस्योपरि सूरिभिः । विण्मूत्रस्पर्शशुद्ध्यर्थं करादिस्पर्श उद्यते ॥’ इति ॥ यन्त्राण आग्नेयौषधबलेन दृषत्पिण्डोत्क्षेप- णानि महान्ति भाषायां कामान्संज्ञकानि । क्षुद्राणि सीसगुलिकोत्क्षेपणयन्त्राणि वन्दुक्संज्ञ- कानि । खनकाः सुरङ्गद्वारा गुप्तमार्गकर्त्तारः ॥ उपशल्याः लोहमुखाः कीलाः तद्युक्ताः प्रतोल्यो रथ्यामार्गा यस्यां सा । अट्टालकाः उभरिगृहाः । गोपुराणि पुरद्वाराणि । साट्टानि अट्टेन अन्नेन सहितानि अट्टालकादीनि यस्यां सा । साट्टेति विशेषणं उपशल्यस्य ग्रामान्तस्य रथ्यायाश्चा- वृत्या सम्बध्यते । चक्रग्रहणी सन्यनिग्राहिका मोर्च्चा इति म्लेच्छप्रसिद्धा । सोल्कालाताव- पोथिका सोल्कमलातं ज्वालासहितमुल्मुकं यस्यां सा सोल्कालाता इति केचित् । अवबद्धाः पोथिका यन्त्रबद्धाः काष्ठपाषाणादयो रिपूणा- मुपरिपातनाय वस्यामिति प्राञ्चः । उल्केवोल्का प्राणहरत्वात् यन्त्रोत्क्षिप्तो गोलः । अलातं सकाष्ठदण्डलोहमयमाग्नेयं प्रहरणं बाण इति भाषायां प्रसिद्धम् । तयोरप्रत्याख्येयगत्योरपि पोथिका पातयित्र्यः मन्त्रमय्यः शक्तयः कर्णा- येन्द्रदत्तशक्तिसदृशा तद्युक्ताः सोल्कालाता- वपोथिका ॥ * ॥ उष्ट्रिका मृच्चर्म्ममयानि भाण्डानि । सर्ष्टिकेति पाठे ऋष्टय आयुध- विशेषाः ॥ * ॥ अश्मगुडकाः वर्त्तुलीकृताः पाषाणाः । लोहमयानि चर्म्माणि कमठपृष्ठा- काराणि प्रहारवारकाणि ढाल इति प्रख्या- तानि । साग्निः आग्नेयौषधसहिता गुडाः गोलकाः । शृङ्गिकास्तदुत्क्षेपकयन्त्राणि । शत्रूणामुपरि पातनाय तप्तो गुडो द्रवीभूतो यत्र शिखरे स्थाप्यते तत्सहितेत्यन्ये ॥” इति नीलकण्ठकृतभारतभावदीपनामटीका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरी स्त्री।

नगरम्

समानार्थक:पुर्,पुरी,नगरी,पत्तन,पुटभेदन,स्थानीय,निगम,भोगवती,पुर,मन्दिर

2।2।1।1।2

पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम्. स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्.।

अवयव : मूलनगरादन्यनगरम्,नगरद्वारम्

 : कुबेरपुरी, मूलनगरादन्यनगरम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरी¦ f. (-री)
1. A city.
2. A stronghold.
3. The body.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरी [purī], 1 A city, town; शशासैकपुरीमिव R.1.3; पुरीमव- स्कन्द लुनीहि नन्दनम् Śi.1.51.

A stronghold.

The body. -Comp. -मोहः the Dhattūra plant. -लोकाः town's folk, citizens.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरी f. a fortress , castle , town TA1r. MBh. etc.

पुरी f. N. of a town (the capital of कलिङ्ग, noted for the worship of जगन्-नाथor कृष्णIW. 244 n. 1 )

पुरी f. the sanctuary or adytum of a temple Inscr.

पुरी n. the body BhP.

पुरी n. N. of one of the 10 orders of mendicants (said to be founded by disciples of शंकर, the members of which add the word पुरीto their names) W.

पुरी f. See. under 2. पुर.

"https://sa.wiktionary.org/w/index.php?title=पुरी&oldid=500996" इत्यस्माद् प्रतिप्राप्तम्