पुरुकुत्स

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुकुत्स¦ पु॰ मान्धातुः पुत्रभेदे हरिवं॰

१२ अ॰। तस्यै।{??}त्नी मानसी कन्या नर्म्मदा ऋषिशापेन नदीत्वमाप्ता।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुकुत्स/ पुरु--कुत्स m. N. of a man RV.

पुरुकुत्स/ पुरु--कुत्स m. of a descendant of इक्ष्वाकुS3Br.

पुरुकुत्स/ पुरु--कुत्स m. of a son of मान्धातृHariv.

पुरुकुत्स/ पुरु--कुत्स m. of another man VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a राजऋषि and a son of मान्धात and Bindu- मती; An अन्गीरस and मन्त्रकृत्; married नर्मदा; father of Trasadasyu; went to रसातल where he killed undesirable Mauneya Gandharvas on behalf of the Nagas; a क्षेत्रोपेत- dvija; फलकम्:F2: Br. III. ६३. ७२; ६६. ८७.फलकम्:/F not to marry with the अन्गीरस् and सादस्युस्; फलकम्:F3: M. १९६. ३७.फलकम्:/F Heard the विष्णु पुराण from भृगु and the other sages on the banks of the नर्मदा and narrated it to सारस्वत. फलकम्:F4: Vi. I. 2. 9; VI. 8. ४५.फलकम्:/F ^1 भा. IX. 6. ३८; 7. 2-3; Br. II. ३२. १०८; III. १०. ९८; M. १२. ३५; १४५. १०२; Vi. IV. 2. ६७; 3. 6-१६; वा. ९३. ४९; ९१. ११६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PURUKUTSA : The son born to the celebrated king, Māndhātā of his wife Bindumatī. (See under Māndhātā for Genealogy). Purukutsa had a brother named Mucu- kunda. Descending in order from Purukutsa were Araṇya--Bṛhadaśva--Haryaśva--Tridhanvā--Aruṇa-- Satyavrata--Triśaṅku.

One Purukutsa is praised in the Ṛgveda. It is not known whether both are one and the same person. Purukutsa with his wife Narmadādevī went to the for- est of Kurukṣetra and doing penance there attained mokṣa. (Chapter 20, Āśramavāsika Parva).


_______________________________
*7th word in right half of page 619 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुरुकुत्स&oldid=432785" इत्यस्माद् प्रतिप्राप्तम्