पुरुजित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुजित्¦ त्रि॰ कुन्तिमोजे{??}पभेदे भा॰ स॰

८ अ॰। य चअर्जुनमातुलः यथोक्तं
“पुरुजित् कुन्तिभोजश्च नातुलःसव्यसाचिनः” भा॰ क॰

६ अ॰।

२ शशविन्दुवंश्येरुचकपुत्रभेदे भाग॰

९२

३१

५३ विष्णौ पु॰।
“पुरुजित्पुरुषोत्तमः” विष्णुस॰। बहूनां जेतृत्वात्तस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुजित्¦ m. (-जित्) A name of the king Kuntibhoja.
2. An epithet of Vishn4u.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुजित्/ पुरु--जित् m. " conquering many " , N. of a hero on the side of the पाण्डुs and brother of कुन्ति-भोजMBh.

पुरुजित्/ पुरु--जित् m. of a prince the son of रुचकBhP.

पुरुजित्/ पुरु--जित् m. of a son of आनकib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(Purajit ब्र्। प्।) the son of Aja and father of अरिष्टनेमि. भा. IX. १३. २२-23.
(II)--a son of Rucaka. भा. IX. २३. ३५.
(III)--a son of आनक and कन्का. भा. IX. २४. ४१.
(IV)--a son of कृष्ण and जाम्बवती. भा. X. ६१. ११.
(V)--a vassal of युधिष्ठिर who went to स्यमन्तपञ्चक for the solar eclipse. भा. X. ८२. २५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PURUJIT : A king who was the son of Kuntibhoja and brother of Kuntī, mother of the Pāṇḍavas. He had a brother named Kuntibhoja. In the great battle he fought against Durmukha of the Kaurava army. When he died Purujit went to Yamaloka. (Chapter 14, Sabhā Parva; Chapter 6, Karṇa Parva, Chapter 23, Droṇa Parva).


_______________________________
*6th word in right half of page 619 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुरुजित्&oldid=432789" इत्यस्माद् प्रतिप्राप्तम्