पुरुधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुधा¦ अव्य॰ बह्वर्थत्वेन संख्याशब्दत्वात् प्रकारे धाच्। बहुप्रकारे ऋ॰

११

२२ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुधा/ पुरु--धा ind. variously , frequently RV. AV.

"https://sa.wiktionary.org/w/index.php?title=पुरुधा&oldid=310612" इत्यस्माद् प्रतिप्राप्तम्