पुरुमित्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुमित्र¦ पु॰

१ महारथनृपभेदे भा॰ व॰

६ त॰। भा॰ आ॰

६३ अ॰

२ धृतराष्ट्रपुत्रभेदे च

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुमित्र/ पुरु--मित्र m. N. of a man RV.

पुरुमित्र/ पुरु--मित्र m. of a warrior on the side of the कुरुs MBh. Hariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of Anu and father of अम्शु, a king. Vi. IV. १२. ४२-3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PURUMITRA I : One of the eleven valiant sons of Dhṛtarāṣṭra. In the great battle of Mahābhārata Abhimanyu wounded this soldier. (Chapter 73, Bhīṣma Parva).


_______________________________
*9th word in right half of page 619 (+offset) in original book.

PURUMITRA : II. The first Maṇḍala of the Ṛgveda mentions a Rājarṣi youth Vimada marrying the daughter of Purumitra.


_______________________________
*1st word in left half of page 620 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुरुमित्र&oldid=432794" इत्यस्माद् प्रतिप्राप्तम्