पुरुषसूक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषसूक्त¦ न॰ परमपुरुषप्रतिपादकम् सूक्तम्। ऋ॰

१०

९० पठितेसहस्रशीर्षेत्यादिके षोडशर्चात्मके सूक्तमेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषसूक्त¦ n. (-क्तं) A name given to the 90th hymn of the tenth mandala of the Rigve4da.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषसूक्त/ पुरुष--सू n. " the पुरुषhymn " , N. of RV. x , 90 (describing the Supreme Soul of the universe and supposed to be comparatively modern) RTL. 17 ; 23 etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--ब्रह्मा praised Hari by this; फलकम्:F1: भा. X. 1. २०; Br. IV. ४३. १२.फलकम्:/F to be uttered while installing a new image. फलकम्:F2: M. २६५. २६.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puruṣasūkta : nt.: Name of a section (adhyāyas 12. 338-339) in the Śāntiparvan 12. 338. 5 (perhaps part of the Nārāyaṇīya since the Puruṣa, also called puruṣaḥ virāṭ 12. 338. 21, is identified with Nārāyaṇa 12. 339. 14).

Vaiśaṁpāyana narrated it to Janamejaya when the latter asked him: “Who is the foremost Puruṣa and who is the source (of the universe) ? (ko hy atra puruṣaḥ śreṣṭhaḥ ko vā yonir ihocyate) 12. 338. 1; Vaiśaṁpāyana narrated it to Janamejaya by the favour of his teacher Vyāsa to whom he paid obeisance 12. 338. 7, 4; the Puruṣasūkta is known in the Vedas as ṛta and satya 12. 338. 5; Vyāsa, the best among the sages (ṛṣisiṁha 12. 338. 5), has summarized in it what the sages Kapila and others have expounded in their śāstras 12. 338. 6-7; originally the Puruṣottama (12. 338. 23) was described by the four-faced Brahman to his three-eyed son Rudra, hence called an old Itihāsa (itihāsaṁ purātanam) 12. 338. 8-25; 12. 339. 1-21.


_______________________________
*1st word in right half of page p190_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puruṣasūkta : nt.: Name of a section (adhyāyas 12. 338-339) in the Śāntiparvan 12. 338. 5 (perhaps part of the Nārāyaṇīya since the Puruṣa, also called puruṣaḥ virāṭ 12. 338. 21, is identified with Nārāyaṇa 12. 339. 14).

Vaiśaṁpāyana narrated it to Janamejaya when the latter asked him: “Who is the foremost Puruṣa and who is the source (of the universe) ? (ko hy atra puruṣaḥ śreṣṭhaḥ ko vā yonir ihocyate) 12. 338. 1; Vaiśaṁpāyana narrated it to Janamejaya by the favour of his teacher Vyāsa to whom he paid obeisance 12. 338. 7, 4; the Puruṣasūkta is known in the Vedas as ṛta and satya 12. 338. 5; Vyāsa, the best among the sages (ṛṣisiṁha 12. 338. 5), has summarized in it what the sages Kapila and others have expounded in their śāstras 12. 338. 6-7; originally the Puruṣottama (12. 338. 23) was described by the four-faced Brahman to his three-eyed son Rudra, hence called an old Itihāsa (itihāsaṁ purātanam) 12. 338. 8-25; 12. 339. 1-21.


_______________________________
*1st word in right half of page p190_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुरुषसूक्त&oldid=501000" इत्यस्माद् प्रतिप्राप्तम्