पुरुषाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषाद¦ पु॰ पुरुषमत्ति अद--क्विप्। राक्षसे।

पुरुषाद¦ पु॰ स्त्री पुरुषमत्ति अद--अण् उप॰ स॰।

१ राक्षसेस्त्रियां जातित्वात् ङीष्।

२ मध्यदेशमेदे वृ॰ सं॰

१४ अ॰दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषाद¦ m. (-दः) A demon, a goblin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषाद/ पुरुषा mf( ई)n. id.

पुरुषाद/ पुरुषा m. a cannibal , a रक्षस्(626569 -त्वn. ) MBh. R. BhP.

पुरुषाद/ पुरुषा m. ( pl. )N. of a race of cannibals in the east of मध्य-देशVar.

"https://sa.wiktionary.org/w/index.php?title=पुरुषाद&oldid=501001" इत्यस्माद् प्रतिप्राप्तम्