पुरुषार्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषार्थः, पुं, (पुरुषस्य अर्थः ।) पुरुषस्य प्रयो- जनम् । स च चतुर्विधः । यथा, अग्निपुराणे । “धर्म्मार्थकाममोक्षाश्च पुरुषार्था उदाहृताः ॥” (यथा, मनुः । ७ । १०० । “एतच्चतुर्व्विधं विद्यात् पुरुषार्थप्रयोजनम् ॥”) गोस्वामिमते भक्तिः पञ्चमपुरुषार्थः ॥ (पुरुष- कारः । यथा, महाभारते । ३ । १७९ । २७ । “दैवं पुरुषकारेण को वञ्चयितुमर्हति । दैवमेव परं मन्ये पुरुषार्थो निरर्थकः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषार्थ¦ पु॰

६ त॰।

१ धर्मार्थकाममोक्षरूपेषु पुरुषस्य इष्टेषु
“धर्मार्थकाममोक्षाश्च पुरुषार्था उदाहृताः” अग्निपु॰। वैष्णवमते भक्तिरपि पुरुषेष्टत्वात् पुरुषार्थः।

२ पुरुष-प्तयोजनमात्रे च कत्वर्थशब्दे

२२

८५ पृष्ठादौ दृश्यम्।

४ साङ्ख्यमते पुरुषाय बुद्धेरिष्टे भोगेऽपवर्गे च। [Page4379-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषार्थ¦ m. (-र्थः) A human object: as the gratification of desire, ac- quirement of wealth, discharge of duty, and final emancipation. n. (-र्थं) Adv. For, or on account of man. E. पुरुष, and अर्थ object.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषार्थ/ पुरुषा m. any object of human pursuit

पुरुषार्थ/ पुरुषा m. any one of the four objects or aims of existence (viz. काम, the gratification of desire ; अर्थ, acquirement of wealth ; धर्म, discharge of duty ; मोक्ष, final emancipation) Mn. Prab. Kap. (626587 -त्वn. ) Sa1m2khyak. etc.

पुरुषार्थ/ पुरुषा m. human effort or exertion MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=पुरुषार्थ&oldid=311562" इत्यस्माद् प्रतिप्राप्तम्