पुरुषोत्तम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषोत्तमः, पुं, (पुरुषेषु उत्तमः ।) विष्णुः । इत्य- मरः । १ । १ । २१ ॥ (यथा, रघुः । ३ । ४९ । “हरिर्यथैकः पुरुषोत्तमः स्मृतः महेश्वरस्त्र्यम्बक एव नापरः । तथा विदुर्म्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ॥” एतन्निरुक्तिर्यथा, महाभारते । ५ । ७० । १० । “पुराणात् सदनाच्चापि ततोऽसौ पुरुषो- त्तमः ॥”) जिनराजविशेषः । तत्पर्य्यायः । सोमभूः २ । इति हेमचन्द्रः । ३ । ३५९ ॥ पुरुषेषु मध्ये उत्तमः । यथा, धर्म्मपुराणे । “विशेषसमभावस्य पुरुषस्यानघस्य च । अरिमित्रेऽप्युदासीने मनो यस्य समं व्रजेत् ॥ समो धर्म्मः समः स्वर्गः समो हि परमं तपः । यस्यैवं मानसं नित्यं स नरः पुरुषोत्तमः ॥” (पुरुषोत्तमो जगन्नाथोऽस्त्यत्रेति । अच् । उत्कलखण्डैकदेशः । स तु पीठस्थानानामन्य- तमः । तत्र भगवती विमलारूपेण विराजते । यथा, देवीभागवते । ७ । ३० । ६४ । “गयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥” ग्रन्थकर्त्तृविशेषः । स तु प्रयोगरत्नमालाव्याकर- णस्य द्विरूपैकाक्षरहारावलीकोषाणां अन्ये- षाञ्च कतिपयग्रन्थानां प्रणेता ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषोत्तम पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।21।1।4

देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः। वनमाली बलिध्वंसी कंसारातिरधोक्षजः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषोत्तम¦ पु॰ पुरुषेषु उत्तमः। नारायणे
“यस्मात् क्षर-मतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे चप्रथितः पुरुषोत्तमः” गीता। अत्र समासादिविवेकःगुरूत्तमशब्दे

२६

२४ पृ॰ दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषोत्तम¦ m. (-मः) An excellent or superior man.
2. VISHN4U.
3. A Jina, one of the generic terms for a deified chief of the Jaina sect.
4. The fourth of the nine Va4sudevas of the jainas, the son of SO4MA. E. पुरुष mankind, उत्तम best.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषोत्तम/ पुरुषो See. below.

पुरुषोत्तम/ पुरुषो m. the best of men , an excellent or superior man Hariv. Sa1h.

पुरुषोत्तम/ पुरुषो m. the best of servants , a good attendant Ka1v.

पुरुषोत्तम/ पुरुषो m. the highest being , Supreme Spirit , N. of विष्णुor कृष्णMBh. Ka1v. etc. ( IW. 91 n. 3 etc. )

पुरुषोत्तम/ पुरुषो m. = -क्षेत्रCat.

पुरुषोत्तम/ पुरुषो m. (with जैनs) an अर्हत्

पुरुषोत्तम/ पुरुषो m. N. of the fourth black वासुदेव

पुरुषोत्तम/ पुरुषो m. a जिन(one of the generic terms for a deified teacher of the जैनsect)

पुरुषोत्तम/ पुरुषो m. N. of sev. authors and various men (also -दास, -दीक्षित, -देव, -देव-शर्मन्, -पण्डित, -प्रसाद, -भट्ट, -भट्टा-त्मज, -भारत्य्-आचार्य, -मिश्र, -मनु-सुधीन्द्र, -सरस्वतीमा-चाय, मा-नन्द-तीर्थ, मा-नन्द-यति, मा-श्रम).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of भागवत; of कृष्ण. फलकम्:F2:  Ib. X. ५८. 1; Vi. VI. 4. ४२ and ४५.फलकम्:/F ^1 भा. VII. 4. 2.
(II)--a तीर्थ sacred to विमला and the पितृस्;^1 temple of; कण्डु offered prayers and got rid of the sin of living with the Apsaras, प्रम्लोचा by the Japa, ब्रह्मपार. M. १३. ३५; २२. ३८; Vi. I. १५. ५२; V. १७. 6 and ३३; ३८. ४५, ७८-82.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PURUṢOTTAMA : Śrī Kṛṣṇa. He got this name because of his Pūraṇa (filling) and Sadana (sitting) (Chapter 70, Udyoga Parva).


_______________________________
*5th word in left half of page 621 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुरुषोत्तम&oldid=432809" इत्यस्माद् प्रतिप्राप्तम्