पुरोगति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोगतिः, पुं, (पुरोऽग्रे गतिर्गमनमस्य ।) कुक्कुरः । इति धरणिः ॥ अग्रगे, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोगति¦ पु॰ पुरोऽग्रे गतिरस्य।

१ कुक्कुरे धरणिः।

२ पुरो-गन्तरि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोगति¦ mfn. (-तिः-तिः-ति) Preceding, going before. m. (-तिः) A dog. f. (-तिः) Precedence, going before. E. पुरस् in front, and गति going.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोगति/ पुरो--गति m. a dog L.

"https://sa.wiktionary.org/w/index.php?title=पुरोगति&oldid=311940" इत्यस्माद् प्रतिप्राप्तम्