सामग्री पर जाएँ

पुरोडाश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोडाशः, पुं, (पुरोऽग्रे दाश्यते दीयते इति । दाश + कर्म्मणि घञ् । निपातनात् दस्य डः ।) हविर्भेदः । स तु यवचूर्णनिर्म्मितरोटिका- विशेषः । (यथा, मनुः । ६ । ११ । “वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः । पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत् पृथक् ॥”) पिष्टकचमसी । हुतशेषः । इति मेदिनी । शे, ३८ ॥ सोमरसः । इति हेमचन्द्रः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोडाश [purōḍāśa] पुरोधस् [purōdhas], पुरोधस् &c. See under पुरस्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोडाश/ पुरो--डाश m. id. AV. etc. ( RTL. 367 )

पुरोडाश/ पुरो--डाश m. any oblation Mn. v , 23

पुरोडाश/ पुरो--डाश m. the leavings of an offering L.

पुरोडाश/ पुरो--डाश m. सोमjuice L.

पुरोडाश/ पुरो--डाश m. a prayer recited while offering oblations in fire Pa1n2. Sch.

पुरोडाश/ पुरो--डाश f. acc. with नी, to offer in fire , burn Pa1rvat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the sacrificial offerings to Devas; फलकम्:F1: Br. III. ६७. ९७; वा. ३१. ४८; ९२. ९२; Vi. IV. 9. १८.फलकम्:/F made of burnt flour; फलकम्:F2: M. २३९. ३२.फलकम्:/F symbol of Trayambaka Rudra. फलकम्:F3: Br. II. 9. 6; १३. १४६.फलकम्:/F [page२-358+ ५१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोडाश पु.
(पुरः दाश्यते) हविर्यज्ञ, सोम एवं पशु यज्ञ में आहवनीय में अर्पित की जाने वाली बाटी (ऋ.वे. 3.52.4) इसका निर्माण पीसे हुए चावल अथवा जौ के आटे से किया जाता है और इसे गार्हपत्य अगिन् पर विभिन्नसंख्याक (8.11, इत्यादि) कपालों पर सेंका जाता है, आप.श्रौ.सू. 1.24.6; इसका आकार कूर्म के पीठ के सदृश होता है जो अनूप के सदृश न अधिक ऊँचा और न अधिक नीचा होता है, इसकी मात्रा अश्व के शफ (खुर) के बराबर होती है, 25.4; इससे कृत्त = कर्तित (काटे गये) भाग (कतरे) लिए जाते हैं, 3.1.2; सवनों में सवनीय पुरोडाशों की शृंखला होता है ः इन्द्र को एकादश कपालों पर चावल की लोई, इन्द्र हरिवत् के लिए ‘धाना’ का, पूषन् के लिए ‘करम्भ’ (दधिमिश्रित आटे) का सरस्वती के लिए ‘परिवाप’ (भूने हुए दानों) का एवं मित्र तथा वरुण के लिए ‘आमिक्षा’ का, बौ.श्रौ.सू. 7.12 [रौहिण पुरोडाश, दो पुरोडाश जो पिष्ट चावल किन्तु अफलीकृत से निर्मित होते हैं, आप.श्रौ.सू. 15.5.2०; 15.9.1 (प्रवर्ग्य); पुरोडाशीय = पुरोडाश के लिए अभिप्रेत अन्न के दाने, भा.श्रौ.सू. 1.19.4; -पात्री पुरोडाश के लिए पात्र, का.श्रौ.सू. 1.3.36 भाष्य]।

"https://sa.wiktionary.org/w/index.php?title=पुरोडाश&oldid=501003" इत्यस्माद् प्रतिप्राप्तम्