पुरोडाश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोडाश्(श)¦ पु॰ पुरोदाश्यते दाश--दाने कर्मणि क्विप्, घञ्वा दस्य डः। हविषि यज्ञियद्रव्ये। पदत्वे अन्। पुरोडा इत्येव। पुरोडाशसहचरितो अन्त्रः अन्। अदन्तः

२ पुरोद्धाशसहचरिते मन्त्रे। तस्य व्याख्यानोग्रन्थः ठन्। पुरोडाशिक तद्व्याख्या{??} अन्ये। अदन्तः

३ यवचूर्णमिश्रितरोटिकाभेदे

४ हुतशेषे

५ पिष्टक-धूमस्यां च मेदि॰।

६ सोमरसे हेमच॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोडाश्/ पुरो--डाश् (or -लाश्nom. -Lआस्) m. a mass of ground rice rounded into a kind of cake (usually divided into pieces , placed on receptacles Page635,2 ; See. कपाल)and offered as an oblation in fire RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=पुरोडाश्&oldid=312088" इत्यस्माद् प्रतिप्राप्तम्