पुरोमारुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोमारुत¦ पु॰ पुर्वो मारुतः पूर्वशब्दादमि पुर् आदेशः। पूर्वदिग्मवे वायौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोमारुत¦ m. (-तः) Wind blowing in front.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोमारुत/ पुरो--मारुत m. a wind blowing from before or in -ffront , east wind ( opp. to पश्चान्.म्) Ragh.

"https://sa.wiktionary.org/w/index.php?title=पुरोमारुत&oldid=312218" इत्यस्माद् प्रतिप्राप्तम्