सामग्री पर जाएँ

पुरोवात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोवात¦ पु॰ पूर्ववर्त्ती वातः। पौरख्यवायौ कात्या॰ श्रौ॰

४ ।

५ ।

१८ ।
“वापयति वाययति वा गाः पुरोवातः” सि॰कौ॰। रघुः

१७ ।

१८ श्लो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोवात¦ m. (-तः) See the last.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोवात/ पुरो--वात m. = -मार्न्त( ifc. f( आ). ) TS. etc.

पुरोवात/ पुरो--वात m. the wind preceding a thunderstorm ChUp.

"https://sa.wiktionary.org/w/index.php?title=पुरोवात&oldid=312292" इत्यस्माद् प्रतिप्राप्तम्