पुर्व्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुर्व् [purv], 1 P. (पुर्वति)

To fill.

To dwell, inhabit.

To invite (said to be 1 P. in the last two senses).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुर्व् (See. पॄ) cl.1 P. पूर्वति, to fill Dha1tup. xv , 67 ; cl.10. पूर्वयति, to dwell , xxxii , 126.

"https://sa.wiktionary.org/w/index.php?title=पुर्व्&oldid=312397" इत्यस्माद् प्रतिप्राप्तम्