पुलकित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलकित¦ mfn. (-तः-ता-तं)
1. Having the hairs of the body erect.
2. Joyful. E. पुलक, and इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलकित [pulakita], a. Having the hairs of the body erect, thrilled with joy; hence, rejoiced, enraptured; पुलकिता तन्वी तवेयं तनुः K. P.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलकित/ पुल mfn. having the -hhair of the -bbristling erect , thrilled with joy Ka1v. Pan5c. Hit.

"https://sa.wiktionary.org/w/index.php?title=पुलकित&oldid=312460" इत्यस्माद् प्रतिप्राप्तम्