पुलह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलहः, पुं, सप्तर्षीणां मध्ये ऋषिविशेषः । इति शब्दरत्नावली ॥ स च ब्रह्मणो नाभितो जातः तस्य भार्य्या कर्द्दममुनिकन्या गतिः । तस्य पुत्त्राः कर्म्मश्रेष्ठः यवीयान् सहिष्णुश्च । इति श्रीभागवतम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलह¦ पु॰ सप्तर्षिभेदे सच ब्रह्मणोनाभितो जातः तस्य पत्नीकर्दमक{??} गतिः कर्मश्रेष्ठः यवीयान् सहिष्णुश्च तत्पुत्राः भाग॰

४ ।

१ ।

३१ । [Page4381-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलह¦ m. (-हः) One of the seven divine sages, supposed to have born from the navel of BRAHMA
4. E. पुल् great, हा to abandon, aff. क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलहः [pulahḥ], N. of a sage, one of the mind-born sons of Brahmā; Ms.1.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलह m. ( पुल+ 2. हा)N. of an ancient ऋषि(one of the mind-born sons of ब्रह्माenumerated among the प्रजा-पतिs and seven sages) AV.Paris3. Pravar. Mn. MBh. etc. ( IW. 517n.1 )

पुलह m. N. of a star Hariv.

पुलह m. N. of शिविS3ivag.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the ten mind-born sons of ब्रह्मा, born of his navel; married Kardama's daughter, गती and had three sons; born from the केश of fire to which ब्रह्मा's शुक्रम् was offered; presiding over the month of माधव; फलकम्:F1:  भा. III. १२. २२, २४; २४. २३; IV. 1. ३८; XII. ११. ३४; M. 3. 7; १७१. २७; १९५. १०; २०२. 7 and 9.फलकम्:/F a महऋषि; his hermitage, sacred to Hari; visited by बलराम; Bharata spent his last days in it; फलकम्:F2:  भा. VII. १४. ३०; X. ७९. १०; V. 7. 8; 8. ३०; M. १४५. ९०; वा. ५२. 2; Vi. II. १०. 5.फलकम्:/F had not realised the Supreme Being; फलकम्:F3:  भा. IV. २९. ४३.फलकम्:/F his descendants became आज्यप manes; फलकम्:F4:  M. १५. २१.फलकम्:/F praised शिव out to destroy Tripura; फलकम्:F5:  Ib. १०२. १९; १२६. 3; १३३. ६७.फलकम्:/F gave अक्षसूत्र to वामन; फलकम्:F6:  Ib. २४५. ८७.फलकम्:/F younger brother of Pulastya, mar- ried सम्भूति; फलकम्:F7:  Vi. I. 1. २३; 7. 5 and 7.फलकम्:/F King ऋषभ spent his last days in his hermitage. फलकम्:F8:  Ib. II. 1. २९.फलकम्:/F
(II)--created from व्यान of ब्रह्मा; out of the वारुणि यज्ञ with hairs hanging from his body; फलकम्:F1:  Br. I. 5. ७०; II. 9. १८ and २४; वा. 3. 3; 9. १०२; ६१. ८२ and ८४.फलकम्:/F son of ब्रह्मा; फलकम्:F2:  Br. II. 9. ५५; १३. ५३; वा. २५. ८२.फलकम्:/F प्रजापति of the स्वायम्भुव period; फलकम्:F3:  Ib. २८. २५; १०१. ३५ and ४९.फलकम्:/F son-in-law of दक्ष; फलकम्:F4:  Ib. ३०. ४८.फलकम्:/F wife क्षमा; फलकम्:F5:  Ib. ३१. १६.फलकम्:/F father of four sons and a daughter, पीवरी. फलकम्:F6:  Br. II. ११. ३०.फलकम्:/F [page२-360+ ३१]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PULAHA : One of the Prajāpatis. The references about him in the Purāṇas are the following:

(1) Pulaha was one of the spiritual sons of Brahmā. (Śloka 12, Chapter 204, Vana Parva).

(2) Kṣamā, wife of Pulaha, delivered three sons named Kardama, Urvarīvān and Sahiṣṇu. (Chapter 10, Aṁśa 1, Viṣṇu Purāṇa).

(3) Pulaha got of his wife Kṣamā another son named Karmaśreṣtha. (Chapter 20, Agni Purāṇa).

(4) Pulaha is included in the group of six powerful sages. (Śloka 4, Chapter 66, Ādi Parva).

(5) From Pulaha were born the butterflies, lions, tigers, lambs, wolves and Kimpuruṣas. (Śloka 3, Chapter 66, Ādi Parva).

(6) Pulaha took part in the Janmotsava of Arjuna. (Śloka 52, Chapter 122, Ādi Parva).

(7) Pulaha was also among the sages who dissuaded Parāśara from conducting a yāga to kill all the rākṣasas. (Śloka 9, Chapter 180, Ādi Parva).

(8) Pulaha was a member of the court of Indra. (Śloka 17, Chapter 7, Sabhā Parva).

(9) Pulaha was a worshipper of Brahmā. (Śloka 18, (Chapter 11, Sabhā Parva).

(10) Pulaha did penance at a place on the shores of Alakanandā, a tributary of river Gaṅgā. (Śloka 6, Chapter 142, Vana Parva).

(11) He took part in the Janmotsava of Subrahmaṇya. (Śloka 9, Chapter 45, Śalya Parva).

(12) Pulaha is included in the twenty one Prajāpatis. (Śloka 35, Chapter 334, Śānti Parva).

(13) Pulaha is one among the group of Saptarṣis called Citraśikhaṇḍins. (Śloka 29, Chapter 335, Śānti Parva).

(14) Pulaha is also one of the Aṣṭaprakṛtis. (Chapter 340, Śānti Parva).


_______________________________
*1st word in left half of page 612 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुलह&oldid=432828" इत्यस्माद् प्रतिप्राप्तम्