पुष्करद्वीप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्करद्वीप/ पुष्कर--द्वीप m. N. of a द्वीपor great division of the earth L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the island twice the दधिमण्डोद in size, and surrounded by sea of fresh water: named after a huge lotus with golden petal intended to be ब्रह्मा's throne: called after the King पुष्पवाहन of Rathantara- kalpa; here is the hill चित्रसानु. There is only one moun- tain मानसोत्तर in the middle of this द्वीप, dividing it into portions East and West. On it in the four directions are the cities of gods like Indra. On its top rotates the wheel of the Sun's chariot which makes the year of men and the day of gods. वीतिहोत्र, a son of Priyavrata was the ruler who divided it among his two sons. ब्रह्मा is worshipped [page२-364+ ३७] here; फलकम्:F1: भा. V. 1. ३२; २०. २९-33; M. १००. 4; १२३. १३; २४८. १३; वा. ४९. १०१-141.फलकम्:/F here people live for १०००० years. No caste or Vedas: worship banyan tree: कश्यप performed his अश्वमेध and वालि defeated रावण; फलकम्:F2: Br. II. १४. १४; १९. १०८-26, १४०-1; III. 5. 7; 7. २६७.फलकम्:/F visited by परशुराम; फलकम्:F3: Ib. III. ३२. ६०; ४४. २२; Vi. II. 4. ७२-86, ९२.फलकम्:/F one of the seven continents of which Savana was the first King. His sons महावीर and धातुकि divided it between them. फलकम्:F4: Ib. II. 1. १५; 2. 5.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=पुष्करद्वीप&oldid=432849" इत्यस्माद् प्रतिप्राप्तम्