पुष्करसाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्करसाद¦ पु॰ पुष्करं पद्मं सीदति भक्षयति धातूना-मनेकार्थत्वात् सद--भक्षणे अण् उप॰ स॰। कमलभक्षेपक्षिभेदे यजु॰

२४

३ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्करसाद/ पुष्कर--साद m. a species of bird (according to TS. Sch. = पुष्करसर्पor भ्रमर).

"https://sa.wiktionary.org/w/index.php?title=पुष्करसाद&oldid=313077" इत्यस्माद् प्रतिप्राप्तम्