पुष्करावती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्करावती¦ स्त्री पुष्कराणि सन्त्यत्र मतुप् मस्य वः दीर्घः। नदीभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्करावती/ पुष्करा-वती f. " abounding in lotuses " , N. of a town (= the ? ? of the ancients and the Pousekielofati of Hiouen-Thsang) R. Katha1s. Pur. (See. Pa1n2. 6-3 , 119 Sch. )

पुष्करावती/ पुष्करा-वती f. a form of दाक्षायणीMatsyaP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the capital of पुष्कर, son of Bharata. Br. III. ६३. १९१; वा. ८८. १९०.
(II)--a Goddess enshrined at प्रभास. M. १३. ४३.
"https://sa.wiktionary.org/w/index.php?title=पुष्करावती&oldid=432859" इत्यस्माद् प्रतिप्राप्तम्