पुष्करिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्करी, [न्] पुं, (पुष्करमस्यास्तीति । पुष्कर + इनिः ।) हस्त्री । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्करिन्¦ पु॰ पुष्करं शुण्डाग्रमस्त्यस्य इनि।

१ गजे हारा॰स्त्रियां ङीप्। पुष्करादि॰ देशे गम्ये इनि ङीप्।

२ स्थलकमले

३ पुष्करमूले कुष्ठौषधे राजनि॰।

४ पद्मिन्यां

५ जलाशयभेदे मेदि॰। जलाशयशब्दे

३०

७५ पृ॰ तल्लक्ष-णादि दृश्यम्।

६ चाक्षुषमनोःपत्नीभेदे हरिवं॰

२ अ॰।

७ ऋचीकमातरि भूमन्युपत्नीभेदे भा॰ आ॰

९४ अ॰। जम्हार्थे इनि।

८ पद्मसमूहे हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्करिन्¦ m. (-री) An elephant. f. (-णी)
1. A square or large pond.
2. A piece of water, a lake.
3. A pool, where the lotus does or may grow.
4. The lotus plant.
5. A female elephant. E. पुष्कर as above, इनि possessive aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्करिन् [puṣkarin], a. (-णी f.) Abounding in lotuses. -m. An elephant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्करिन् mfn. abounding in lotuses R.

पुष्करिन् m. an elephant Dhu1rtan.

पुष्करिन् m. a sword Gal.

पुष्करिन् m. N. of a prince(= पुष्करा-रुणि) VP.

पुष्करिन् m. of the wife of भुमन्युMBh.

"https://sa.wiktionary.org/w/index.php?title=पुष्करिन्&oldid=501012" इत्यस्माद् प्रतिप्राप्तम्