पुष्कल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्कलम्, क्ली, (पुष्यति पुष्टिं गच्छत्यनेनेति । पुष + “कलंश्च ।” उणा ० ४ । ५ । इति कलन् स च कित् ।) ग्रासचतुष्टयात्मकभिक्षा । यथा, -- “भिक्षामाहुर्ग्रासमात्रमन्नं तस्माच्चतुर्गुणम् । पुष्कलं हन्तकारन्तु तच्चतुर्गुणमुच्यते ॥” इति कौर्म्मे उपविभागे १७ अध्यायः ॥ अष्टकुञ्चिपरिमाणम् । यथा, प्रायश्चित्ततत्त्वे । “अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलम् । पुष्कलानि च चत्वारि आढकः परिकीर्त्तितः ॥” (नगरविशेषः । यथा, रामायणे । ७ । ११४ । ११ । “हतेषु तेषु सर्व्वेषु भरतः केकयीसुतः । निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ॥ तक्षं तक्षशिलायान्तु पुष्कलं पुष्कलावते । गन्धर्व्वदेशे रुचिदे गान्धारविषये च सः ॥”)

पुष्कलः, त्रि, (पुष्कं महत्त्वं लातीति । ला + कः । यद्वा, पुष्कं पुष्टिर्महत्त्वमिति यावत् तदस्त्य- स्येति । पुष्क + “सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) श्रेष्ठः । इत्यमरः । ३ । १ । ४८ ॥ बहुः । इति हेमचन्द्रः ॥ (यथा, महा- भारते । ३ । ३ । १० । “राजानो हि महात्मानो योनिकर्म्मविशो- धिताः । उद्धरन्ति प्रजाः सर्व्वास्तप आस्थाय पुष्कलम् ॥”) उपस्थितः । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्कल वि।

अतिशोभनः

समानार्थक:श्रेयस्,श्रेष्ठ,पुष्कल,सत्तम,अतिशोभन

3।1।58।2।3

परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्. श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्कल¦ त्रि॰ पुष--कलच् किच्च आद्यकस्य नेत्त्वम् पुष्क + सिध्मालच् वा।

१ श्रेष्ठे अमरः

२ उपचिते जटा॰

३ बहुत्वयुक्तेच।
“अष्टमुष्टिर्भषेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलम्” इत्युक्ते

४ परिमाणे न॰

५ भिक्षार्थदेवे अन्नमानभेदेन॰।
“भिक्षामाहुर्ग्रासमात्रमन्नं तस्माच्चतुर्गुणम्। पुष्कलं हन्तकारन्तु तच्चतुर्गुणमुच्यते” कूर्मपु॰।

६ असुरभेदेपु॰। हरिवं॰

४२ अ॰।

७ भरतपुत्रे पु॰ भाग॰

९१

१७ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्कल¦ mfn. (-लः-ला-लं)
1. Excellent, eminent, chief, best.
2. Much, many
3. Full, filled, complete.
4. Near, approached.
5. Good, salutary.
6. Possessed of all good things.
7. Magnificent, splen- did.
8. Resounding, resonant. n. (-लं) The mountain Me4ru. m. (-लः)
1. The holy place Pushkara.
2. The son of Varun4a.
3. A measure of eight Kunchis or sixty-four handfuls; in some places it means four times a double handful.
4. Alms to the extent of four mouthfuls of food. E. पुष् to nourish, and कलच् Una4di aff.; otherwise पुष्कर as above, and ल interchanged with र।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्कल [puṣkala], a. [पुष्-कलच् किच्च; पुष्कसिध्मा˚ लच् वा Tv.]

Much, copious, abundant; भक्षितेनापि भवता नाहारो मम पुष्कलः H. 1.81; प्रजां प्राप्नोति पुष्कलाम् Ms.3.277; Pt.1.63.

Full, complete; स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः Bg.11.21; आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः Bhāg.1.3.8.

Rich, magnificent, splendid.

Excellent, best, eminent.

Near.

Loud, resonant, resounding.

लः A kind of drum.

An epithet of Śiva.

Of mount Meru.

लम् A particular measure of capacity = 64 handfuls.

Alms to the extent of four morsels of food.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्कल mf( आ)n. (See. पुष्क)much , many , numerous , copious , abundant MBh. Ka1v. etc.

पुष्कल mf( आ)n. rich , magnificent , full , complete , strong , powerful , excellent , best AV. etc.

पुष्कल mf( आ)n. loud , resonant , resounding MBh. Hariv. Pur.

पुष्कल mf( आ)n. purified L.

पुष्कल m. ( v.l. कर)a kind of drum MBh.

पुष्कल m. (in music) a Partic. stringed instrument

पुष्कल m. N. of शिवS3ivag.

पुष्कल m. of a son of वरुणL.

पुष्कल m. of an असुरHariv.

पुष्कल m. of a ऋषिCat.

पुष्कल m. of a son of भरतR.

पुष्कल m. of a बुद्धLalit.

पुष्कल m. of a तीर्थ(rather n. ) L.

पुष्कल m. pl. N. of , people Ma1rkP.

पुष्कल m. of the military caste in कुशद्वीपVP.

पुष्कल n. ( ifc. f( आ). )the bowl of a spoon Gr2ihya1s. ( v.l. कर)

पुष्कल n. a partic. measure of capacity (= 8 कुञ्चिs = 64 handfuls) A1pS3r. Sch.

पुष्कल n. a partic. weight of gold Ka1tyS3r. Sch.

पुष्कल n. alms to the extent of 4 mouthfuls of food W.

पुष्कल n. (rather m.) N. of mount मेरुL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Bharata. भा. IX. ११. १२; Vi. IV. 4. १०४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PUṢKALA I : A valiant soldier who fought on the side of Rāvaṇa. Hanūmān fought against this soldier fiercely. (Bhāga 2, Padma Purāṇa).


_______________________________
*6th word in right half of page 621 (+offset) in original book.

PUṢKALA II : The youngest son of Bharata, son of Daśaratha. Māṇḍavī was the mother of Puṣkala. (Chapter 88, Vāyu Purāṇa; Chapter 6, Brahmāṇḍa Purāṇa; Chapter 4, Viṣṇu Purāṇa; Chapter 11, Agni Purāṇa).

Details available about Puṣkala from Padma Purāṇa and Vālmīki Rāmāyaṇa are the following:

(1) Puṣkala was with Śatrughna when the latter served as the guardian of the horse in all the three aśvamedha- yāgas conducted by Śrī Rāma. (Padma Purāṇa, Pātāla Khaṇḍa, Chapters 1 and 22).

(2) He defeated Damana, son of Subāhu, while he was following the sacrificial horse. (Padma Purāṇa, Pātāla Khaṇḍa, Chapter 34).

(3) He fought fiercely against the demons, Vidyun- mālī and Ugradaṁṣṭra. (Padma Purāṇa. Pātāla Khaṇḍa, Chapter 34).

(4) He fought against Rukmāṅgada and Vīramaṇi. (Padma Purāṇa, Pātāla Khaṇḍa, Chapter 41).

(5) He was defeated by Lava who checked the progress of the sacrificial horse. (Padma Purāṇa, Pātāla Khaṇḍa, Chapter 61).

(6) Puṣkala conquered the country of Gāndhāra and built there a city called Puṣkalāvatī alias Puṣkalāvata and made it his capital city. (Vālmīki Rāmāyaṇa, Uttara Kāṇḍa).

(7) His wife's name was Kāntimatī. (Padma Purāṇa, Pātāla Khaṇḍa, Chapter 67).


_______________________________
*7th word in right half of page 621 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्कल न.
उत्कृष्ट वस्तु, मा.श्रौ.सू. 7.1.2.18 (इनसे पूर्ण सत्रह वस्तुयें वाजपेय में अध्वर्यु को उपहार के रूप में दी जाती हैं); द्रष्टव्य - पूर्णपात्र।

"https://sa.wiktionary.org/w/index.php?title=पुष्कल&oldid=501013" इत्यस्माद् प्रतिप्राप्तम्